क्षेण्वत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षेण्वत् / क्षेण्वद्
क्षेण्वती
क्षेण्वन्ति
सम्बोधन
क्षेण्वत् / क्षेण्वद्
क्षेण्वती
क्षेण्वन्ति
द्वितीया
क्षेण्वत् / क्षेण्वद्
क्षेण्वती
क्षेण्वन्ति
तृतीया
क्षेण्वता
क्षेण्वद्भ्याम्
क्षेण्वद्भिः
चतुर्थी
क्षेण्वते
क्षेण्वद्भ्याम्
क्षेण्वद्भ्यः
पञ्चमी
क्षेण्वतः
क्षेण्वद्भ्याम्
क्षेण्वद्भ्यः
षष्ठी
क्षेण्वतः
क्षेण्वतोः
क्षेण्वताम्
सप्तमी
क्षेण्वति
क्षेण्वतोः
क्षेण्वत्सु
 
एक
द्वि
बहु
प्रथमा
क्षेण्वत् / क्षेण्वद्
क्षेण्वती
क्षेण्वन्ति
सम्बोधन
क्षेण्वत् / क्षेण्वद्
क्षेण्वती
क्षेण्वन्ति
द्वितीया
क्षेण्वत् / क्षेण्वद्
क्षेण्वती
क्षेण्वन्ति
तृतीया
क्षेण्वता
क्षेण्वद्भ्याम्
क्षेण्वद्भिः
चतुर्थी
क्षेण्वते
क्षेण्वद्भ्याम्
क्षेण्वद्भ्यः
पञ्चमी
क्षेण्वतः
क्षेण्वद्भ्याम्
क्षेण्वद्भ्यः
षष्ठी
क्षेण्वतः
क्षेण्वतोः
क्षेण्वताम्
सप्तमी
क्षेण्वति
क्षेण्वतोः
क्षेण्वत्सु


अन्याः