क्षुवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुवत् / क्षुवद्
क्षुवती
क्षुवन्ति
सम्बोधन
क्षुवत् / क्षुवद्
क्षुवती
क्षुवन्ति
द्वितीया
क्षुवत् / क्षुवद्
क्षुवती
क्षुवन्ति
तृतीया
क्षुवता
क्षुवद्भ्याम्
क्षुवद्भिः
चतुर्थी
क्षुवते
क्षुवद्भ्याम्
क्षुवद्भ्यः
पञ्चमी
क्षुवतः
क्षुवद्भ्याम्
क्षुवद्भ्यः
षष्ठी
क्षुवतः
क्षुवतोः
क्षुवताम्
सप्तमी
क्षुवति
क्षुवतोः
क्षुवत्सु
 
एक
द्वि
बहु
प्रथमा
क्षुवत् / क्षुवद्
क्षुवती
क्षुवन्ति
सम्बोधन
क्षुवत् / क्षुवद्
क्षुवती
क्षुवन्ति
द्वितीया
क्षुवत् / क्षुवद्
क्षुवती
क्षुवन्ति
तृतीया
क्षुवता
क्षुवद्भ्याम्
क्षुवद्भिः
चतुर्थी
क्षुवते
क्षुवद्भ्याम्
क्षुवद्भ्यः
पञ्चमी
क्षुवतः
क्षुवद्भ्याम्
क्षुवद्भ्यः
षष्ठी
क्षुवतः
क्षुवतोः
क्षुवताम्
सप्तमी
क्षुवति
क्षुवतोः
क्षुवत्सु


अन्याः