क्षुर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुरः
क्षुरौ
क्षुराः
सम्बोधन
क्षुर
क्षुरौ
क्षुराः
द्वितीया
क्षुरम्
क्षुरौ
क्षुरान्
तृतीया
क्षुरेण
क्षुराभ्याम्
क्षुरैः
चतुर्थी
क्षुराय
क्षुराभ्याम्
क्षुरेभ्यः
पञ्चमी
क्षुरात् / क्षुराद्
क्षुराभ्याम्
क्षुरेभ्यः
षष्ठी
क्षुरस्य
क्षुरयोः
क्षुराणाम्
सप्तमी
क्षुरे
क्षुरयोः
क्षुरेषु
 
एक
द्वि
बहु
प्रथमा
क्षुरः
क्षुरौ
क्षुराः
सम्बोधन
क्षुर
क्षुरौ
क्षुराः
द्वितीया
क्षुरम्
क्षुरौ
क्षुरान्
तृतीया
क्षुरेण
क्षुराभ्याम्
क्षुरैः
चतुर्थी
क्षुराय
क्षुराभ्याम्
क्षुरेभ्यः
पञ्चमी
क्षुरात् / क्षुराद्
क्षुराभ्याम्
क्षुरेभ्यः
षष्ठी
क्षुरस्य
क्षुरयोः
क्षुराणाम्
सप्तमी
क्षुरे
क्षुरयोः
क्षुरेषु


अन्याः