क्षुरितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुरितवत् / क्षुरितवद्
क्षुरितवती
क्षुरितवन्ति
सम्बोधन
क्षुरितवत् / क्षुरितवद्
क्षुरितवती
क्षुरितवन्ति
द्वितीया
क्षुरितवत् / क्षुरितवद्
क्षुरितवती
क्षुरितवन्ति
तृतीया
क्षुरितवता
क्षुरितवद्भ्याम्
क्षुरितवद्भिः
चतुर्थी
क्षुरितवते
क्षुरितवद्भ्याम्
क्षुरितवद्भ्यः
पञ्चमी
क्षुरितवतः
क्षुरितवद्भ्याम्
क्षुरितवद्भ्यः
षष्ठी
क्षुरितवतः
क्षुरितवतोः
क्षुरितवताम्
सप्तमी
क्षुरितवति
क्षुरितवतोः
क्षुरितवत्सु
 
एक
द्वि
बहु
प्रथमा
क्षुरितवत् / क्षुरितवद्
क्षुरितवती
क्षुरितवन्ति
सम्बोधन
क्षुरितवत् / क्षुरितवद्
क्षुरितवती
क्षुरितवन्ति
द्वितीया
क्षुरितवत् / क्षुरितवद्
क्षुरितवती
क्षुरितवन्ति
तृतीया
क्षुरितवता
क्षुरितवद्भ्याम्
क्षुरितवद्भिः
चतुर्थी
क्षुरितवते
क्षुरितवद्भ्याम्
क्षुरितवद्भ्यः
पञ्चमी
क्षुरितवतः
क्षुरितवद्भ्याम्
क्षुरितवद्भ्यः
षष्ठी
क्षुरितवतः
क्षुरितवतोः
क्षुरितवताम्
सप्तमी
क्षुरितवति
क्षुरितवतोः
क्षुरितवत्सु


अन्याः