क्षुरत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुरत् / क्षुरद्
क्षुरन्ती / क्षुरती
क्षुरन्ति
सम्बोधन
क्षुरत् / क्षुरद्
क्षुरन्ती / क्षुरती
क्षुरन्ति
द्वितीया
क्षुरत् / क्षुरद्
क्षुरन्ती / क्षुरती
क्षुरन्ति
तृतीया
क्षुरता
क्षुरद्भ्याम्
क्षुरद्भिः
चतुर्थी
क्षुरते
क्षुरद्भ्याम्
क्षुरद्भ्यः
पञ्चमी
क्षुरतः
क्षुरद्भ्याम्
क्षुरद्भ्यः
षष्ठी
क्षुरतः
क्षुरतोः
क्षुरताम्
सप्तमी
क्षुरति
क्षुरतोः
क्षुरत्सु
 
एक
द्वि
बहु
प्रथमा
क्षुरत् / क्षुरद्
क्षुरन्ती / क्षुरती
क्षुरन्ति
सम्बोधन
क्षुरत् / क्षुरद्
क्षुरन्ती / क्षुरती
क्षुरन्ति
द्वितीया
क्षुरत् / क्षुरद्
क्षुरन्ती / क्षुरती
क्षुरन्ति
तृतीया
क्षुरता
क्षुरद्भ्याम्
क्षुरद्भिः
चतुर्थी
क्षुरते
क्षुरद्भ्याम्
क्षुरद्भ्यः
पञ्चमी
क्षुरतः
क्षुरद्भ्याम्
क्षुरद्भ्यः
षष्ठी
क्षुरतः
क्षुरतोः
क्षुरताम्
सप्तमी
क्षुरति
क्षुरतोः
क्षुरत्सु


अन्याः