क्षुभ्णत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुभ्णत् / क्षुभ्णद्
क्षुभ्णती
क्षुभ्णन्ति
सम्बोधन
क्षुभ्णत् / क्षुभ्णद्
क्षुभ्णती
क्षुभ्णन्ति
द्वितीया
क्षुभ्णत् / क्षुभ्णद्
क्षुभ्णती
क्षुभ्णन्ति
तृतीया
क्षुभ्णता
क्षुभ्णद्भ्याम्
क्षुभ्णद्भिः
चतुर्थी
क्षुभ्णते
क्षुभ्णद्भ्याम्
क्षुभ्णद्भ्यः
पञ्चमी
क्षुभ्णतः
क्षुभ्णद्भ्याम्
क्षुभ्णद्भ्यः
षष्ठी
क्षुभ्णतः
क्षुभ्णतोः
क्षुभ्णताम्
सप्तमी
क्षुभ्णति
क्षुभ्णतोः
क्षुभ्णत्सु
 
एक
द्वि
बहु
प्रथमा
क्षुभ्णत् / क्षुभ्णद्
क्षुभ्णती
क्षुभ्णन्ति
सम्बोधन
क्षुभ्णत् / क्षुभ्णद्
क्षुभ्णती
क्षुभ्णन्ति
द्वितीया
क्षुभ्णत् / क्षुभ्णद्
क्षुभ्णती
क्षुभ्णन्ति
तृतीया
क्षुभ्णता
क्षुभ्णद्भ्याम्
क्षुभ्णद्भिः
चतुर्थी
क्षुभ्णते
क्षुभ्णद्भ्याम्
क्षुभ्णद्भ्यः
पञ्चमी
क्षुभ्णतः
क्षुभ्णद्भ्याम्
क्षुभ्णद्भ्यः
षष्ठी
क्षुभ्णतः
क्षुभ्णतोः
क्षुभ्णताम्
सप्तमी
क्षुभ्णति
क्षुभ्णतोः
क्षुभ्णत्सु


अन्याः