क्षुभितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुभितवत् / क्षुभितवद्
क्षुभितवती
क्षुभितवन्ति
सम्बोधन
क्षुभितवत् / क्षुभितवद्
क्षुभितवती
क्षुभितवन्ति
द्वितीया
क्षुभितवत् / क्षुभितवद्
क्षुभितवती
क्षुभितवन्ति
तृतीया
क्षुभितवता
क्षुभितवद्भ्याम्
क्षुभितवद्भिः
चतुर्थी
क्षुभितवते
क्षुभितवद्भ्याम्
क्षुभितवद्भ्यः
पञ्चमी
क्षुभितवतः
क्षुभितवद्भ्याम्
क्षुभितवद्भ्यः
षष्ठी
क्षुभितवतः
क्षुभितवतोः
क्षुभितवताम्
सप्तमी
क्षुभितवति
क्षुभितवतोः
क्षुभितवत्सु
 
एक
द्वि
बहु
प्रथमा
क्षुभितवत् / क्षुभितवद्
क्षुभितवती
क्षुभितवन्ति
सम्बोधन
क्षुभितवत् / क्षुभितवद्
क्षुभितवती
क्षुभितवन्ति
द्वितीया
क्षुभितवत् / क्षुभितवद्
क्षुभितवती
क्षुभितवन्ति
तृतीया
क्षुभितवता
क्षुभितवद्भ्याम्
क्षुभितवद्भिः
चतुर्थी
क्षुभितवते
क्षुभितवद्भ्याम्
क्षुभितवद्भ्यः
पञ्चमी
क्षुभितवतः
क्षुभितवद्भ्याम्
क्षुभितवद्भ्यः
षष्ठी
क्षुभितवतः
क्षुभितवतोः
क्षुभितवताम्
सप्तमी
क्षुभितवति
क्षुभितवतोः
क्षुभितवत्सु


अन्याः