क्षुब्धवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुब्धवत् / क्षुब्धवद्
क्षुब्धवती
क्षुब्धवन्ति
सम्बोधन
क्षुब्धवत् / क्षुब्धवद्
क्षुब्धवती
क्षुब्धवन्ति
द्वितीया
क्षुब्धवत् / क्षुब्धवद्
क्षुब्धवती
क्षुब्धवन्ति
तृतीया
क्षुब्धवता
क्षुब्धवद्भ्याम्
क्षुब्धवद्भिः
चतुर्थी
क्षुब्धवते
क्षुब्धवद्भ्याम्
क्षुब्धवद्भ्यः
पञ्चमी
क्षुब्धवतः
क्षुब्धवद्भ्याम्
क्षुब्धवद्भ्यः
षष्ठी
क्षुब्धवतः
क्षुब्धवतोः
क्षुब्धवताम्
सप्तमी
क्षुब्धवति
क्षुब्धवतोः
क्षुब्धवत्सु
 
एक
द्वि
बहु
प्रथमा
क्षुब्धवत् / क्षुब्धवद्
क्षुब्धवती
क्षुब्धवन्ति
सम्बोधन
क्षुब्धवत् / क्षुब्धवद्
क्षुब्धवती
क्षुब्धवन्ति
द्वितीया
क्षुब्धवत् / क्षुब्धवद्
क्षुब्धवती
क्षुब्धवन्ति
तृतीया
क्षुब्धवता
क्षुब्धवद्भ्याम्
क्षुब्धवद्भिः
चतुर्थी
क्षुब्धवते
क्षुब्धवद्भ्याम्
क्षुब्धवद्भ्यः
पञ्चमी
क्षुब्धवतः
क्षुब्धवद्भ्याम्
क्षुब्धवद्भ्यः
षष्ठी
क्षुब्धवतः
क्षुब्धवतोः
क्षुब्धवताम्
सप्तमी
क्षुब्धवति
क्षुब्धवतोः
क्षुब्धवत्सु


अन्याः