क्षुन्दत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुन्दत् / क्षुन्दद्
क्षुन्दती
क्षुन्दन्ति
सम्बोधन
क्षुन्दत् / क्षुन्दद्
क्षुन्दती
क्षुन्दन्ति
द्वितीया
क्षुन्दत् / क्षुन्दद्
क्षुन्दती
क्षुन्दन्ति
तृतीया
क्षुन्दता
क्षुन्दद्भ्याम्
क्षुन्दद्भिः
चतुर्थी
क्षुन्दते
क्षुन्दद्भ्याम्
क्षुन्दद्भ्यः
पञ्चमी
क्षुन्दतः
क्षुन्दद्भ्याम्
क्षुन्दद्भ्यः
षष्ठी
क्षुन्दतः
क्षुन्दतोः
क्षुन्दताम्
सप्तमी
क्षुन्दति
क्षुन्दतोः
क्षुन्दत्सु
 
एक
द्वि
बहु
प्रथमा
क्षुन्दत् / क्षुन्दद्
क्षुन्दती
क्षुन्दन्ति
सम्बोधन
क्षुन्दत् / क्षुन्दद्
क्षुन्दती
क्षुन्दन्ति
द्वितीया
क्षुन्दत् / क्षुन्दद्
क्षुन्दती
क्षुन्दन्ति
तृतीया
क्षुन्दता
क्षुन्दद्भ्याम्
क्षुन्दद्भिः
चतुर्थी
क्षुन्दते
क्षुन्दद्भ्याम्
क्षुन्दद्भ्यः
पञ्चमी
क्षुन्दतः
क्षुन्दद्भ्याम्
क्षुन्दद्भ्यः
षष्ठी
क्षुन्दतः
क्षुन्दतोः
क्षुन्दताम्
सप्तमी
क्षुन्दति
क्षुन्दतोः
क्षुन्दत्सु


अन्याः