क्षुध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुधः
क्षुधौ
क्षुधाः
सम्बोधन
क्षुध
क्षुधौ
क्षुधाः
द्वितीया
क्षुधम्
क्षुधौ
क्षुधान्
तृतीया
क्षुधेन
क्षुधाभ्याम्
क्षुधैः
चतुर्थी
क्षुधाय
क्षुधाभ्याम्
क्षुधेभ्यः
पञ्चमी
क्षुधात् / क्षुधाद्
क्षुधाभ्याम्
क्षुधेभ्यः
षष्ठी
क्षुधस्य
क्षुधयोः
क्षुधानाम्
सप्तमी
क्षुधे
क्षुधयोः
क्षुधेषु
 
एक
द्वि
बहु
प्रथमा
क्षुधः
क्षुधौ
क्षुधाः
सम्बोधन
क्षुध
क्षुधौ
क्षुधाः
द्वितीया
क्षुधम्
क्षुधौ
क्षुधान्
तृतीया
क्षुधेन
क्षुधाभ्याम्
क्षुधैः
चतुर्थी
क्षुधाय
क्षुधाभ्याम्
क्षुधेभ्यः
पञ्चमी
क्षुधात् / क्षुधाद्
क्षुधाभ्याम्
क्षुधेभ्यः
षष्ठी
क्षुधस्य
क्षुधयोः
क्षुधानाम्
सप्तमी
क्षुधे
क्षुधयोः
क्षुधेषु


अन्याः