क्षुध्यत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुध्यत् / क्षुध्यद्
क्षुध्यन्ती
क्षुध्यन्ति
सम्बोधन
क्षुध्यत् / क्षुध्यद्
क्षुध्यन्ती
क्षुध्यन्ति
द्वितीया
क्षुध्यत् / क्षुध्यद्
क्षुध्यन्ती
क्षुध्यन्ति
तृतीया
क्षुध्यता
क्षुध्यद्भ्याम्
क्षुध्यद्भिः
चतुर्थी
क्षुध्यते
क्षुध्यद्भ्याम्
क्षुध्यद्भ्यः
पञ्चमी
क्षुध्यतः
क्षुध्यद्भ्याम्
क्षुध्यद्भ्यः
षष्ठी
क्षुध्यतः
क्षुध्यतोः
क्षुध्यताम्
सप्तमी
क्षुध्यति
क्षुध्यतोः
क्षुध्यत्सु
 
एक
द्वि
बहु
प्रथमा
क्षुध्यत् / क्षुध्यद्
क्षुध्यन्ती
क्षुध्यन्ति
सम्बोधन
क्षुध्यत् / क्षुध्यद्
क्षुध्यन्ती
क्षुध्यन्ति
द्वितीया
क्षुध्यत् / क्षुध्यद्
क्षुध्यन्ती
क्षुध्यन्ति
तृतीया
क्षुध्यता
क्षुध्यद्भ्याम्
क्षुध्यद्भिः
चतुर्थी
क्षुध्यते
क्षुध्यद्भ्याम्
क्षुध्यद्भ्यः
पञ्चमी
क्षुध्यतः
क्षुध्यद्भ्याम्
क्षुध्यद्भ्यः
षष्ठी
क्षुध्यतः
क्षुध्यतोः
क्षुध्यताम्
सप्तमी
क्षुध्यति
क्षुध्यतोः
क्षुध्यत्सु


अन्याः