क्षुधित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुधितः
क्षुधितौ
क्षुधिताः
सम्बोधन
क्षुधित
क्षुधितौ
क्षुधिताः
द्वितीया
क्षुधितम्
क्षुधितौ
क्षुधितान्
तृतीया
क्षुधितेन
क्षुधिताभ्याम्
क्षुधितैः
चतुर्थी
क्षुधिताय
क्षुधिताभ्याम्
क्षुधितेभ्यः
पञ्चमी
क्षुधितात् / क्षुधिताद्
क्षुधिताभ्याम्
क्षुधितेभ्यः
षष्ठी
क्षुधितस्य
क्षुधितयोः
क्षुधितानाम्
सप्तमी
क्षुधिते
क्षुधितयोः
क्षुधितेषु
 
एक
द्वि
बहु
प्रथमा
क्षुधितः
क्षुधितौ
क्षुधिताः
सम्बोधन
क्षुधित
क्षुधितौ
क्षुधिताः
द्वितीया
क्षुधितम्
क्षुधितौ
क्षुधितान्
तृतीया
क्षुधितेन
क्षुधिताभ्याम्
क्षुधितैः
चतुर्थी
क्षुधिताय
क्षुधिताभ्याम्
क्षुधितेभ्यः
पञ्चमी
क्षुधितात् / क्षुधिताद्
क्षुधिताभ्याम्
क्षुधितेभ्यः
षष्ठी
क्षुधितस्य
क्षुधितयोः
क्षुधितानाम्
सप्तमी
क्षुधिते
क्षुधितयोः
क्षुधितेषु


अन्याः