क्षुधितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुधितवत् / क्षुधितवद्
क्षुधितवती
क्षुधितवन्ति
सम्बोधन
क्षुधितवत् / क्षुधितवद्
क्षुधितवती
क्षुधितवन्ति
द्वितीया
क्षुधितवत् / क्षुधितवद्
क्षुधितवती
क्षुधितवन्ति
तृतीया
क्षुधितवता
क्षुधितवद्भ्याम्
क्षुधितवद्भिः
चतुर्थी
क्षुधितवते
क्षुधितवद्भ्याम्
क्षुधितवद्भ्यः
पञ्चमी
क्षुधितवतः
क्षुधितवद्भ्याम्
क्षुधितवद्भ्यः
षष्ठी
क्षुधितवतः
क्षुधितवतोः
क्षुधितवताम्
सप्तमी
क्षुधितवति
क्षुधितवतोः
क्षुधितवत्सु
 
एक
द्वि
बहु
प्रथमा
क्षुधितवत् / क्षुधितवद्
क्षुधितवती
क्षुधितवन्ति
सम्बोधन
क्षुधितवत् / क्षुधितवद्
क्षुधितवती
क्षुधितवन्ति
द्वितीया
क्षुधितवत् / क्षुधितवद्
क्षुधितवती
क्षुधितवन्ति
तृतीया
क्षुधितवता
क्षुधितवद्भ्याम्
क्षुधितवद्भिः
चतुर्थी
क्षुधितवते
क्षुधितवद्भ्याम्
क्षुधितवद्भ्यः
पञ्चमी
क्षुधितवतः
क्षुधितवद्भ्याम्
क्षुधितवद्भ्यः
षष्ठी
क्षुधितवतः
क्षुधितवतोः
क्षुधितवताम्
सप्तमी
क्षुधितवति
क्षुधितवतोः
क्षुधितवत्सु


अन्याः