क्षुतवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुतवत् / क्षुतवद्
क्षुतवती
क्षुतवन्ति
सम्बोधन
क्षुतवत् / क्षुतवद्
क्षुतवती
क्षुतवन्ति
द्वितीया
क्षुतवत् / क्षुतवद्
क्षुतवती
क्षुतवन्ति
तृतीया
क्षुतवता
क्षुतवद्भ्याम्
क्षुतवद्भिः
चतुर्थी
क्षुतवते
क्षुतवद्भ्याम्
क्षुतवद्भ्यः
पञ्चमी
क्षुतवतः
क्षुतवद्भ्याम्
क्षुतवद्भ्यः
षष्ठी
क्षुतवतः
क्षुतवतोः
क्षुतवताम्
सप्तमी
क्षुतवति
क्षुतवतोः
क्षुतवत्सु
 
एक
द्वि
बहु
प्रथमा
क्षुतवत् / क्षुतवद्
क्षुतवती
क्षुतवन्ति
सम्बोधन
क्षुतवत् / क्षुतवद्
क्षुतवती
क्षुतवन्ति
द्वितीया
क्षुतवत् / क्षुतवद्
क्षुतवती
क्षुतवन्ति
तृतीया
क्षुतवता
क्षुतवद्भ्याम्
क्षुतवद्भिः
चतुर्थी
क्षुतवते
क्षुतवद्भ्याम्
क्षुतवद्भ्यः
पञ्चमी
क्षुतवतः
क्षुतवद्भ्याम्
क्षुतवद्भ्यः
षष्ठी
क्षुतवतः
क्षुतवतोः
क्षुतवताम्
सप्तमी
क्षुतवति
क्षुतवतोः
क्षुतवत्सु


अन्याः