क्षुण्णवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुण्णवत् / क्षुण्णवद्
क्षुण्णवती
क्षुण्णवन्ति
सम्बोधन
क्षुण्णवत् / क्षुण्णवद्
क्षुण्णवती
क्षुण्णवन्ति
द्वितीया
क्षुण्णवत् / क्षुण्णवद्
क्षुण्णवती
क्षुण्णवन्ति
तृतीया
क्षुण्णवता
क्षुण्णवद्भ्याम्
क्षुण्णवद्भिः
चतुर्थी
क्षुण्णवते
क्षुण्णवद्भ्याम्
क्षुण्णवद्भ्यः
पञ्चमी
क्षुण्णवतः
क्षुण्णवद्भ्याम्
क्षुण्णवद्भ्यः
षष्ठी
क्षुण्णवतः
क्षुण्णवतोः
क्षुण्णवताम्
सप्तमी
क्षुण्णवति
क्षुण्णवतोः
क्षुण्णवत्सु
 
एक
द्वि
बहु
प्रथमा
क्षुण्णवत् / क्षुण्णवद्
क्षुण्णवती
क्षुण्णवन्ति
सम्बोधन
क्षुण्णवत् / क्षुण्णवद्
क्षुण्णवती
क्षुण्णवन्ति
द्वितीया
क्षुण्णवत् / क्षुण्णवद्
क्षुण्णवती
क्षुण्णवन्ति
तृतीया
क्षुण्णवता
क्षुण्णवद्भ्याम्
क्षुण्णवद्भिः
चतुर्थी
क्षुण्णवते
क्षुण्णवद्भ्याम्
क्षुण्णवद्भ्यः
पञ्चमी
क्षुण्णवतः
क्षुण्णवद्भ्याम्
क्षुण्णवद्भ्यः
षष्ठी
क्षुण्णवतः
क्षुण्णवतोः
क्षुण्णवताम्
सप्तमी
क्षुण्णवति
क्षुण्णवतोः
क्षुण्णवत्सु


अन्याः