क्षीबितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षीबितव्या
क्षीबितव्ये
क्षीबितव्याः
सम्बोधन
क्षीबितव्ये
क्षीबितव्ये
क्षीबितव्याः
द्वितीया
क्षीबितव्याम्
क्षीबितव्ये
क्षीबितव्याः
तृतीया
क्षीबितव्यया
क्षीबितव्याभ्याम्
क्षीबितव्याभिः
चतुर्थी
क्षीबितव्यायै
क्षीबितव्याभ्याम्
क्षीबितव्याभ्यः
पञ्चमी
क्षीबितव्यायाः
क्षीबितव्याभ्याम्
क्षीबितव्याभ्यः
षष्ठी
क्षीबितव्यायाः
क्षीबितव्ययोः
क्षीबितव्यानाम्
सप्तमी
क्षीबितव्यायाम्
क्षीबितव्ययोः
क्षीबितव्यासु
 
एक
द्वि
बहु
प्रथमा
क्षीबितव्या
क्षीबितव्ये
क्षीबितव्याः
सम्बोधन
क्षीबितव्ये
क्षीबितव्ये
क्षीबितव्याः
द्वितीया
क्षीबितव्याम्
क्षीबितव्ये
क्षीबितव्याः
तृतीया
क्षीबितव्यया
क्षीबितव्याभ्याम्
क्षीबितव्याभिः
चतुर्थी
क्षीबितव्यायै
क्षीबितव्याभ्याम्
क्षीबितव्याभ्यः
पञ्चमी
क्षीबितव्यायाः
क्षीबितव्याभ्याम्
क्षीबितव्याभ्यः
षष्ठी
क्षीबितव्यायाः
क्षीबितव्ययोः
क्षीबितव्यानाम्
सप्तमी
क्षीबितव्यायाम्
क्षीबितव्ययोः
क्षीबितव्यासु


अन्याः