क्षीबितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षीबितवत् / क्षीबितवद्
क्षीबितवती
क्षीबितवन्ति
सम्बोधन
क्षीबितवत् / क्षीबितवद्
क्षीबितवती
क्षीबितवन्ति
द्वितीया
क्षीबितवत् / क्षीबितवद्
क्षीबितवती
क्षीबितवन्ति
तृतीया
क्षीबितवता
क्षीबितवद्भ्याम्
क्षीबितवद्भिः
चतुर्थी
क्षीबितवते
क्षीबितवद्भ्याम्
क्षीबितवद्भ्यः
पञ्चमी
क्षीबितवतः
क्षीबितवद्भ्याम्
क्षीबितवद्भ्यः
षष्ठी
क्षीबितवतः
क्षीबितवतोः
क्षीबितवताम्
सप्तमी
क्षीबितवति
क्षीबितवतोः
क्षीबितवत्सु
 
एक
द्वि
बहु
प्रथमा
क्षीबितवत् / क्षीबितवद्
क्षीबितवती
क्षीबितवन्ति
सम्बोधन
क्षीबितवत् / क्षीबितवद्
क्षीबितवती
क्षीबितवन्ति
द्वितीया
क्षीबितवत् / क्षीबितवद्
क्षीबितवती
क्षीबितवन्ति
तृतीया
क्षीबितवता
क्षीबितवद्भ्याम्
क्षीबितवद्भिः
चतुर्थी
क्षीबितवते
क्षीबितवद्भ्याम्
क्षीबितवद्भ्यः
पञ्चमी
क्षीबितवतः
क्षीबितवद्भ्याम्
क्षीबितवद्भ्यः
षष्ठी
क्षीबितवतः
क्षीबितवतोः
क्षीबितवताम्
सप्तमी
क्षीबितवति
क्षीबितवतोः
क्षीबितवत्सु


अन्याः