क्षीबमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षीबमाणः
क्षीबमाणौ
क्षीबमाणाः
सम्बोधन
क्षीबमाण
क्षीबमाणौ
क्षीबमाणाः
द्वितीया
क्षीबमाणम्
क्षीबमाणौ
क्षीबमाणान्
तृतीया
क्षीबमाणेन
क्षीबमाणाभ्याम्
क्षीबमाणैः
चतुर्थी
क्षीबमाणाय
क्षीबमाणाभ्याम्
क्षीबमाणेभ्यः
पञ्चमी
क्षीबमाणात् / क्षीबमाणाद्
क्षीबमाणाभ्याम्
क्षीबमाणेभ्यः
षष्ठी
क्षीबमाणस्य
क्षीबमाणयोः
क्षीबमाणानाम्
सप्तमी
क्षीबमाणे
क्षीबमाणयोः
क्षीबमाणेषु
 
एक
द्वि
बहु
प्रथमा
क्षीबमाणः
क्षीबमाणौ
क्षीबमाणाः
सम्बोधन
क्षीबमाण
क्षीबमाणौ
क्षीबमाणाः
द्वितीया
क्षीबमाणम्
क्षीबमाणौ
क्षीबमाणान्
तृतीया
क्षीबमाणेन
क्षीबमाणाभ्याम्
क्षीबमाणैः
चतुर्थी
क्षीबमाणाय
क्षीबमाणाभ्याम्
क्षीबमाणेभ्यः
पञ्चमी
क्षीबमाणात् / क्षीबमाणाद्
क्षीबमाणाभ्याम्
क्षीबमाणेभ्यः
षष्ठी
क्षीबमाणस्य
क्षीबमाणयोः
क्षीबमाणानाम्
सप्तमी
क्षीबमाणे
क्षीबमाणयोः
क्षीबमाणेषु


अन्याः