क्षीतवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षीतवत् / क्षीतवद्
क्षीतवती
क्षीतवन्ति
सम्बोधन
क्षीतवत् / क्षीतवद्
क्षीतवती
क्षीतवन्ति
द्वितीया
क्षीतवत् / क्षीतवद्
क्षीतवती
क्षीतवन्ति
तृतीया
क्षीतवता
क्षीतवद्भ्याम्
क्षीतवद्भिः
चतुर्थी
क्षीतवते
क्षीतवद्भ्याम्
क्षीतवद्भ्यः
पञ्चमी
क्षीतवतः
क्षीतवद्भ्याम्
क्षीतवद्भ्यः
षष्ठी
क्षीतवतः
क्षीतवतोः
क्षीतवताम्
सप्तमी
क्षीतवति
क्षीतवतोः
क्षीतवत्सु
 
एक
द्वि
बहु
प्रथमा
क्षीतवत् / क्षीतवद्
क्षीतवती
क्षीतवन्ति
सम्बोधन
क्षीतवत् / क्षीतवद्
क्षीतवती
क्षीतवन्ति
द्वितीया
क्षीतवत् / क्षीतवद्
क्षीतवती
क्षीतवन्ति
तृतीया
क्षीतवता
क्षीतवद्भ्याम्
क्षीतवद्भिः
चतुर्थी
क्षीतवते
क्षीतवद्भ्याम्
क्षीतवद्भ्यः
पञ्चमी
क्षीतवतः
क्षीतवद्भ्याम्
क्षीतवद्भ्यः
षष्ठी
क्षीतवतः
क्षीतवतोः
क्षीतवताम्
सप्तमी
क्षीतवति
क्षीतवतोः
क्षीतवत्सु


अन्याः