क्षीणवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षीणवत् / क्षीणवद्
क्षीणवती
क्षीणवन्ति
सम्बोधन
क्षीणवत् / क्षीणवद्
क्षीणवती
क्षीणवन्ति
द्वितीया
क्षीणवत् / क्षीणवद्
क्षीणवती
क्षीणवन्ति
तृतीया
क्षीणवता
क्षीणवद्भ्याम्
क्षीणवद्भिः
चतुर्थी
क्षीणवते
क्षीणवद्भ्याम्
क्षीणवद्भ्यः
पञ्चमी
क्षीणवतः
क्षीणवद्भ्याम्
क्षीणवद्भ्यः
षष्ठी
क्षीणवतः
क्षीणवतोः
क्षीणवताम्
सप्तमी
क्षीणवति
क्षीणवतोः
क्षीणवत्सु
 
एक
द्वि
बहु
प्रथमा
क्षीणवत् / क्षीणवद्
क्षीणवती
क्षीणवन्ति
सम्बोधन
क्षीणवत् / क्षीणवद्
क्षीणवती
क्षीणवन्ति
द्वितीया
क्षीणवत् / क्षीणवद्
क्षीणवती
क्षीणवन्ति
तृतीया
क्षीणवता
क्षीणवद्भ्याम्
क्षीणवद्भिः
चतुर्थी
क्षीणवते
क्षीणवद्भ्याम्
क्षीणवद्भ्यः
पञ्चमी
क्षीणवतः
क्षीणवद्भ्याम्
क्षीणवद्भ्यः
षष्ठी
क्षीणवतः
क्षीणवतोः
क्षीणवताम्
सप्तमी
क्षीणवति
क्षीणवतोः
क्षीणवत्सु


अन्याः