क्षीणत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षीणत् / क्षीणद्
क्षीणती
क्षीणन्ति
सम्बोधन
क्षीणत् / क्षीणद्
क्षीणती
क्षीणन्ति
द्वितीया
क्षीणत् / क्षीणद्
क्षीणती
क्षीणन्ति
तृतीया
क्षीणता
क्षीणद्भ्याम्
क्षीणद्भिः
चतुर्थी
क्षीणते
क्षीणद्भ्याम्
क्षीणद्भ्यः
पञ्चमी
क्षीणतः
क्षीणद्भ्याम्
क्षीणद्भ्यः
षष्ठी
क्षीणतः
क्षीणतोः
क्षीणताम्
सप्तमी
क्षीणति
क्षीणतोः
क्षीणत्सु
 
एक
द्वि
बहु
प्रथमा
क्षीणत् / क्षीणद्
क्षीणती
क्षीणन्ति
सम्बोधन
क्षीणत् / क्षीणद्
क्षीणती
क्षीणन्ति
द्वितीया
क्षीणत् / क्षीणद्
क्षीणती
क्षीणन्ति
तृतीया
क्षीणता
क्षीणद्भ्याम्
क्षीणद्भिः
चतुर्थी
क्षीणते
क्षीणद्भ्याम्
क्षीणद्भ्यः
पञ्चमी
क्षीणतः
क्षीणद्भ्याम्
क्षीणद्भ्यः
षष्ठी
क्षीणतः
क्षीणतोः
क्षीणताम्
सप्तमी
क्षीणति
क्षीणतोः
क्षीणत्सु


अन्याः