क्षीजितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षीजितवत् / क्षीजितवद्
क्षीजितवती
क्षीजितवन्ति
सम्बोधन
क्षीजितवत् / क्षीजितवद्
क्षीजितवती
क्षीजितवन्ति
द्वितीया
क्षीजितवत् / क्षीजितवद्
क्षीजितवती
क्षीजितवन्ति
तृतीया
क्षीजितवता
क्षीजितवद्भ्याम्
क्षीजितवद्भिः
चतुर्थी
क्षीजितवते
क्षीजितवद्भ्याम्
क्षीजितवद्भ्यः
पञ्चमी
क्षीजितवतः
क्षीजितवद्भ्याम्
क्षीजितवद्भ्यः
षष्ठी
क्षीजितवतः
क्षीजितवतोः
क्षीजितवताम्
सप्तमी
क्षीजितवति
क्षीजितवतोः
क्षीजितवत्सु
 
एक
द्वि
बहु
प्रथमा
क्षीजितवत् / क्षीजितवद्
क्षीजितवती
क्षीजितवन्ति
सम्बोधन
क्षीजितवत् / क्षीजितवद्
क्षीजितवती
क्षीजितवन्ति
द्वितीया
क्षीजितवत् / क्षीजितवद्
क्षीजितवती
क्षीजितवन्ति
तृतीया
क्षीजितवता
क्षीजितवद्भ्याम्
क्षीजितवद्भिः
चतुर्थी
क्षीजितवते
क्षीजितवद्भ्याम्
क्षीजितवद्भ्यः
पञ्चमी
क्षीजितवतः
क्षीजितवद्भ्याम्
क्षीजितवद्भ्यः
षष्ठी
क्षीजितवतः
क्षीजितवतोः
क्षीजितवताम्
सप्तमी
क्षीजितवति
क्षीजितवतोः
क्षीजितवत्सु


अन्याः