क्षि धातुरूपाणि - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षीयते
क्षीयेते
क्षीयन्ते
मध्यम
क्षीयसे
क्षीयेथे
क्षीयध्वे
उत्तम
क्षीये
क्षीयावहे
क्षीयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्षिये
चिक्षियाते
चिक्षियिरे
मध्यम
चिक्षियिषे
चिक्षियाथे
चिक्षियिढ्वे / चिक्षियिध्वे
उत्तम
चिक्षिये
चिक्षियिवहे
चिक्षियिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षायिता / क्षयिता
क्षायितारौ / क्षयितारौ
क्षायितारः / क्षयितारः
मध्यम
क्षायितासे / क्षयितासे
क्षायितासाथे / क्षयितासाथे
क्षायिताध्वे / क्षयिताध्वे
उत्तम
क्षायिताहे / क्षयिताहे
क्षायितास्वहे / क्षयितास्वहे
क्षायितास्महे / क्षयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षायिष्यते / क्षयिष्यते
क्षायिष्येते / क्षयिष्येते
क्षायिष्यन्ते / क्षयिष्यन्ते
मध्यम
क्षायिष्यसे / क्षयिष्यसे
क्षायिष्येथे / क्षयिष्येथे
क्षायिष्यध्वे / क्षयिष्यध्वे
उत्तम
क्षायिष्ये / क्षयिष्ये
क्षायिष्यावहे / क्षयिष्यावहे
क्षायिष्यामहे / क्षयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षीयताम्
क्षीयेताम्
क्षीयन्ताम्
मध्यम
क्षीयस्व
क्षीयेथाम्
क्षीयध्वम्
उत्तम
क्षीयै
क्षीयावहै
क्षीयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षीयत
अक्षीयेताम्
अक्षीयन्त
मध्यम
अक्षीयथाः
अक्षीयेथाम्
अक्षीयध्वम्
उत्तम
अक्षीये
अक्षीयावहि
अक्षीयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्षीयेत
क्षीयेयाताम्
क्षीयेरन्
मध्यम
क्षीयेथाः
क्षीयेयाथाम्
क्षीयेध्वम्
उत्तम
क्षीयेय
क्षीयेवहि
क्षीयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्षायिषीष्ट / क्षयिषीष्ट
क्षायिषीयास्ताम् / क्षयिषीयास्ताम्
क्षायिषीरन् / क्षयिषीरन्
मध्यम
क्षायिषीष्ठाः / क्षयिषीष्ठाः
क्षायिषीयास्थाम् / क्षयिषीयास्थाम्
क्षायिषीढ्वम् / क्षायिषीध्वम् / क्षयिषीढ्वम् / क्षयिषीध्वम्
उत्तम
क्षायिषीय / क्षयिषीय
क्षायिषीवहि / क्षयिषीवहि
क्षायिषीमहि / क्षयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षायि
अक्षायिषाताम् / अक्षयिषाताम्
अक्षायिषत / अक्षयिषत
मध्यम
अक्षायिष्ठाः / अक्षयिष्ठाः
अक्षायिषाथाम् / अक्षयिषाथाम्
अक्षायिढ्वम् / अक्षायिध्वम् / अक्षयिढ्वम् / अक्षयिध्वम्
उत्तम
अक्षायिषि / अक्षयिषि
अक्षायिष्वहि / अक्षयिष्वहि
अक्षायिष्महि / अक्षयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षायिष्यत / अक्षयिष्यत
अक्षायिष्येताम् / अक्षयिष्येताम्
अक्षायिष्यन्त / अक्षयिष्यन्त
मध्यम
अक्षायिष्यथाः / अक्षयिष्यथाः
अक्षायिष्येथाम् / अक्षयिष्येथाम्
अक्षायिष्यध्वम् / अक्षयिष्यध्वम्
उत्तम
अक्षायिष्ये / अक्षयिष्ये
अक्षायिष्यावहि / अक्षयिष्यावहि
अक्षायिष्यामहि / अक्षयिष्यामहि