क्षि धातुरूपाणि - क्षि निवासगत्योः - तुदादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षीयते
क्षीयेते
क्षीयन्ते
मध्यम
क्षीयसे
क्षीयेथे
क्षीयध्वे
उत्तम
क्षीये
क्षीयावहे
क्षीयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्षिये
चिक्षियाते
चिक्षियिरे
मध्यम
चिक्षियिषे
चिक्षियाथे
चिक्षियिढ्वे / चिक्षियिध्वे
उत्तम
चिक्षिये
चिक्षियिवहे
चिक्षियिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षायिता / क्षेता
क्षायितारौ / क्षेतारौ
क्षायितारः / क्षेतारः
मध्यम
क्षायितासे / क्षेतासे
क्षायितासाथे / क्षेतासाथे
क्षायिताध्वे / क्षेताध्वे
उत्तम
क्षायिताहे / क्षेताहे
क्षायितास्वहे / क्षेतास्वहे
क्षायितास्महे / क्षेतास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षायिष्यते / क्षेष्यते
क्षायिष्येते / क्षेष्येते
क्षायिष्यन्ते / क्षेष्यन्ते
मध्यम
क्षायिष्यसे / क्षेष्यसे
क्षायिष्येथे / क्षेष्येथे
क्षायिष्यध्वे / क्षेष्यध्वे
उत्तम
क्षायिष्ये / क्षेष्ये
क्षायिष्यावहे / क्षेष्यावहे
क्षायिष्यामहे / क्षेष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षीयताम्
क्षीयेताम्
क्षीयन्ताम्
मध्यम
क्षीयस्व
क्षीयेथाम्
क्षीयध्वम्
उत्तम
क्षीयै
क्षीयावहै
क्षीयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षीयत
अक्षीयेताम्
अक्षीयन्त
मध्यम
अक्षीयथाः
अक्षीयेथाम्
अक्षीयध्वम्
उत्तम
अक्षीये
अक्षीयावहि
अक्षीयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्षीयेत
क्षीयेयाताम्
क्षीयेरन्
मध्यम
क्षीयेथाः
क्षीयेयाथाम्
क्षीयेध्वम्
उत्तम
क्षीयेय
क्षीयेवहि
क्षीयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्षायिषीष्ट / क्षेषीष्ट
क्षायिषीयास्ताम् / क्षेषीयास्ताम्
क्षायिषीरन् / क्षेषीरन्
मध्यम
क्षायिषीष्ठाः / क्षेषीष्ठाः
क्षायिषीयास्थाम् / क्षेषीयास्थाम्
क्षायिषीढ्वम् / क्षायिषीध्वम् / क्षेषीढ्वम्
उत्तम
क्षायिषीय / क्षेषीय
क्षायिषीवहि / क्षेषीवहि
क्षायिषीमहि / क्षेषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षायि
अक्षायिषाताम् / अक्षेषाताम्
अक्षायिषत / अक्षेषत
मध्यम
अक्षायिष्ठाः / अक्षेष्ठाः
अक्षायिषाथाम् / अक्षेषाथाम्
अक्षायिढ्वम् / अक्षायिध्वम् / अक्षेढ्वम्
उत्तम
अक्षायिषि / अक्षेषि
अक्षायिष्वहि / अक्षेष्वहि
अक्षायिष्महि / अक्षेष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षायिष्यत / अक्षेष्यत
अक्षायिष्येताम् / अक्षेष्येताम्
अक्षायिष्यन्त / अक्षेष्यन्त
मध्यम
अक्षायिष्यथाः / अक्षेष्यथाः
अक्षायिष्येथाम् / अक्षेष्येथाम्
अक्षायिष्यध्वम् / अक्षेष्यध्वम्
उत्तम
अक्षायिष्ये / अक्षेष्ये
अक्षायिष्यावहि / अक्षेष्यावहि
अक्षायिष्यामहि / अक्षेष्यामहि