क्षियितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षियितवत् / क्षियितवद्
क्षियितवती
क्षियितवन्ति
सम्बोधन
क्षियितवत् / क्षियितवद्
क्षियितवती
क्षियितवन्ति
द्वितीया
क्षियितवत् / क्षियितवद्
क्षियितवती
क्षियितवन्ति
तृतीया
क्षियितवता
क्षियितवद्भ्याम्
क्षियितवद्भिः
चतुर्थी
क्षियितवते
क्षियितवद्भ्याम्
क्षियितवद्भ्यः
पञ्चमी
क्षियितवतः
क्षियितवद्भ्याम्
क्षियितवद्भ्यः
षष्ठी
क्षियितवतः
क्षियितवतोः
क्षियितवताम्
सप्तमी
क्षियितवति
क्षियितवतोः
क्षियितवत्सु
 
एक
द्वि
बहु
प्रथमा
क्षियितवत् / क्षियितवद्
क्षियितवती
क्षियितवन्ति
सम्बोधन
क्षियितवत् / क्षियितवद्
क्षियितवती
क्षियितवन्ति
द्वितीया
क्षियितवत् / क्षियितवद्
क्षियितवती
क्षियितवन्ति
तृतीया
क्षियितवता
क्षियितवद्भ्याम्
क्षियितवद्भिः
चतुर्थी
क्षियितवते
क्षियितवद्भ्याम्
क्षियितवद्भ्यः
पञ्चमी
क्षियितवतः
क्षियितवद्भ्याम्
क्षियितवद्भ्यः
षष्ठी
क्षियितवतः
क्षियितवतोः
क्षियितवताम्
सप्तमी
क्षियितवति
क्षियितवतोः
क्षियितवत्सु


अन्याः