क्षिण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षिणः
क्षिणौ
क्षिणाः
सम्बोधन
क्षिण
क्षिणौ
क्षिणाः
द्वितीया
क्षिणम्
क्षिणौ
क्षिणान्
तृतीया
क्षिणेन
क्षिणाभ्याम्
क्षिणैः
चतुर्थी
क्षिणाय
क्षिणाभ्याम्
क्षिणेभ्यः
पञ्चमी
क्षिणात् / क्षिणाद्
क्षिणाभ्याम्
क्षिणेभ्यः
षष्ठी
क्षिणस्य
क्षिणयोः
क्षिणानाम्
सप्तमी
क्षिणे
क्षिणयोः
क्षिणेषु
 
एक
द्वि
बहु
प्रथमा
क्षिणः
क्षिणौ
क्षिणाः
सम्बोधन
क्षिण
क्षिणौ
क्षिणाः
द्वितीया
क्षिणम्
क्षिणौ
क्षिणान्
तृतीया
क्षिणेन
क्षिणाभ्याम्
क्षिणैः
चतुर्थी
क्षिणाय
क्षिणाभ्याम्
क्षिणेभ्यः
पञ्चमी
क्षिणात् / क्षिणाद्
क्षिणाभ्याम्
क्षिणेभ्यः
षष्ठी
क्षिणस्य
क्षिणयोः
क्षिणानाम्
सप्तमी
क्षिणे
क्षिणयोः
क्षिणेषु


अन्याः