क्षाल्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षाल्यः
क्षाल्यौ
क्षाल्याः
सम्बोधन
क्षाल्य
क्षाल्यौ
क्षाल्याः
द्वितीया
क्षाल्यम्
क्षाल्यौ
क्षाल्यान्
तृतीया
क्षाल्येन
क्षाल्याभ्याम्
क्षाल्यैः
चतुर्थी
क्षाल्याय
क्षाल्याभ्याम्
क्षाल्येभ्यः
पञ्चमी
क्षाल्यात् / क्षाल्याद्
क्षाल्याभ्याम्
क्षाल्येभ्यः
षष्ठी
क्षाल्यस्य
क्षाल्ययोः
क्षाल्यानाम्
सप्तमी
क्षाल्ये
क्षाल्ययोः
क्षाल्येषु
 
एक
द्वि
बहु
प्रथमा
क्षाल्यः
क्षाल्यौ
क्षाल्याः
सम्बोधन
क्षाल्य
क्षाल्यौ
क्षाल्याः
द्वितीया
क्षाल्यम्
क्षाल्यौ
क्षाल्यान्
तृतीया
क्षाल्येन
क्षाल्याभ्याम्
क्षाल्यैः
चतुर्थी
क्षाल्याय
क्षाल्याभ्याम्
क्षाल्येभ्यः
पञ्चमी
क्षाल्यात् / क्षाल्याद्
क्षाल्याभ्याम्
क्षाल्येभ्यः
षष्ठी
क्षाल्यस्य
क्षाल्ययोः
क्षाल्यानाम्
सप्तमी
क्षाल्ये
क्षाल्ययोः
क्षाल्येषु


अन्याः