क्षाप शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षापः
क्षापौ
क्षापाः
सम्बोधन
क्षाप
क्षापौ
क्षापाः
द्वितीया
क्षापम्
क्षापौ
क्षापान्
तृतीया
क्षापेण
क्षापाभ्याम्
क्षापैः
चतुर्थी
क्षापाय
क्षापाभ्याम्
क्षापेभ्यः
पञ्चमी
क्षापात् / क्षापाद्
क्षापाभ्याम्
क्षापेभ्यः
षष्ठी
क्षापस्य
क्षापयोः
क्षापाणाम्
सप्तमी
क्षापे
क्षापयोः
क्षापेषु
 
एक
द्वि
बहु
प्रथमा
क्षापः
क्षापौ
क्षापाः
सम्बोधन
क्षाप
क्षापौ
क्षापाः
द्वितीया
क्षापम्
क्षापौ
क्षापान्
तृतीया
क्षापेण
क्षापाभ्याम्
क्षापैः
चतुर्थी
क्षापाय
क्षापाभ्याम्
क्षापेभ्यः
पञ्चमी
क्षापात् / क्षापाद्
क्षापाभ्याम्
क्षापेभ्यः
षष्ठी
क्षापस्य
क्षापयोः
क्षापाणाम्
सप्तमी
क्षापे
क्षापयोः
क्षापेषु


अन्याः