क्षाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षाणः
क्षाणौ
क्षाणाः
सम्बोधन
क्षाण
क्षाणौ
क्षाणाः
द्वितीया
क्षाणम्
क्षाणौ
क्षाणान्
तृतीया
क्षाणेन
क्षाणाभ्याम्
क्षाणैः
चतुर्थी
क्षाणाय
क्षाणाभ्याम्
क्षाणेभ्यः
पञ्चमी
क्षाणात् / क्षाणाद्
क्षाणाभ्याम्
क्षाणेभ्यः
षष्ठी
क्षाणस्य
क्षाणयोः
क्षाणानाम्
सप्तमी
क्षाणे
क्षाणयोः
क्षाणेषु
 
एक
द्वि
बहु
प्रथमा
क्षाणः
क्षाणौ
क्षाणाः
सम्बोधन
क्षाण
क्षाणौ
क्षाणाः
द्वितीया
क्षाणम्
क्षाणौ
क्षाणान्
तृतीया
क्षाणेन
क्षाणाभ्याम्
क्षाणैः
चतुर्थी
क्षाणाय
क्षाणाभ्याम्
क्षाणेभ्यः
पञ्चमी
क्षाणात् / क्षाणाद्
क्षाणाभ्याम्
क्षाणेभ्यः
षष्ठी
क्षाणस्य
क्षाणयोः
क्षाणानाम्
सप्तमी
क्षाणे
क्षाणयोः
क्षाणेषु


अन्याः