क्षाण्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षाण्यः
क्षाण्यौ
क्षाण्याः
सम्बोधन
क्षाण्य
क्षाण्यौ
क्षाण्याः
द्वितीया
क्षाण्यम्
क्षाण्यौ
क्षाण्यान्
तृतीया
क्षाण्येन
क्षाण्याभ्याम्
क्षाण्यैः
चतुर्थी
क्षाण्याय
क्षाण्याभ्याम्
क्षाण्येभ्यः
पञ्चमी
क्षाण्यात् / क्षाण्याद्
क्षाण्याभ्याम्
क्षाण्येभ्यः
षष्ठी
क्षाण्यस्य
क्षाण्ययोः
क्षाण्यानाम्
सप्तमी
क्षाण्ये
क्षाण्ययोः
क्षाण्येषु
 
एक
द्वि
बहु
प्रथमा
क्षाण्यः
क्षाण्यौ
क्षाण्याः
सम्बोधन
क्षाण्य
क्षाण्यौ
क्षाण्याः
द्वितीया
क्षाण्यम्
क्षाण्यौ
क्षाण्यान्
तृतीया
क्षाण्येन
क्षाण्याभ्याम्
क्षाण्यैः
चतुर्थी
क्षाण्याय
क्षाण्याभ्याम्
क्षाण्येभ्यः
पञ्चमी
क्षाण्यात् / क्षाण्याद्
क्षाण्याभ्याम्
क्षाण्येभ्यः
षष्ठी
क्षाण्यस्य
क्षाण्ययोः
क्षाण्यानाम्
सप्तमी
क्षाण्ये
क्षाण्ययोः
क्षाण्येषु


अन्याः