क्षप् धातुरूपाणि - क्षपँ प्रेरणे - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्षपयति / क्षापयति
क्षपयतः / क्षापयतः
क्षपयन्ति / क्षापयन्ति
मध्यम
क्षपयसि / क्षापयसि
क्षपयथः / क्षापयथः
क्षपयथ / क्षापयथ
उत्तम
क्षपयामि / क्षापयामि
क्षपयावः / क्षापयावः
क्षपयामः / क्षापयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्षपयते / क्षापयते
क्षपयेते / क्षापयेते
क्षपयन्ते / क्षापयन्ते
मध्यम
क्षपयसे / क्षापयसे
क्षपयेथे / क्षापयेथे
क्षपयध्वे / क्षापयध्वे
उत्तम
क्षपये / क्षापये
क्षपयावहे / क्षापयावहे
क्षपयामहे / क्षापयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्षपयाञ्चकार / क्षपयांचकार / क्षपयाम्बभूव / क्षपयांबभूव / क्षपयामास / क्षापयाञ्चकार / क्षापयांचकार / क्षापयाम्बभूव / क्षापयांबभूव / क्षापयामास
क्षपयाञ्चक्रतुः / क्षपयांचक्रतुः / क्षपयाम्बभूवतुः / क्षपयांबभूवतुः / क्षपयामासतुः / क्षापयाञ्चक्रतुः / क्षापयांचक्रतुः / क्षापयाम्बभूवतुः / क्षापयांबभूवतुः / क्षापयामासतुः
क्षपयाञ्चक्रुः / क्षपयांचक्रुः / क्षपयाम्बभूवुः / क्षपयांबभूवुः / क्षपयामासुः / क्षापयाञ्चक्रुः / क्षापयांचक्रुः / क्षापयाम्बभूवुः / क्षापयांबभूवुः / क्षापयामासुः
मध्यम
क्षपयाञ्चकर्थ / क्षपयांचकर्थ / क्षपयाम्बभूविथ / क्षपयांबभूविथ / क्षपयामासिथ / क्षापयाञ्चकर्थ / क्षापयांचकर्थ / क्षापयाम्बभूविथ / क्षापयांबभूविथ / क्षापयामासिथ
क्षपयाञ्चक्रथुः / क्षपयांचक्रथुः / क्षपयाम्बभूवथुः / क्षपयांबभूवथुः / क्षपयामासथुः / क्षापयाञ्चक्रथुः / क्षापयांचक्रथुः / क्षापयाम्बभूवथुः / क्षापयांबभूवथुः / क्षापयामासथुः
क्षपयाञ्चक्र / क्षपयांचक्र / क्षपयाम्बभूव / क्षपयांबभूव / क्षपयामास / क्षापयाञ्चक्र / क्षापयांचक्र / क्षापयाम्बभूव / क्षापयांबभूव / क्षापयामास
उत्तम
क्षपयाञ्चकर / क्षपयांचकर / क्षपयाञ्चकार / क्षपयांचकार / क्षपयाम्बभूव / क्षपयांबभूव / क्षपयामास / क्षापयाञ्चकर / क्षापयांचकर / क्षापयाञ्चकार / क्षापयांचकार / क्षापयाम्बभूव / क्षापयांबभूव / क्षापयामास
क्षपयाञ्चकृव / क्षपयांचकृव / क्षपयाम्बभूविव / क्षपयांबभूविव / क्षपयामासिव / क्षापयाञ्चकृव / क्षापयांचकृव / क्षापयाम्बभूविव / क्षापयांबभूविव / क्षापयामासिव
क्षपयाञ्चकृम / क्षपयांचकृम / क्षपयाम्बभूविम / क्षपयांबभूविम / क्षपयामासिम / क्षापयाञ्चकृम / क्षापयांचकृम / क्षापयाम्बभूविम / क्षापयांबभूविम / क्षापयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्षपयाञ्चक्रे / क्षपयांचक्रे / क्षपयाम्बभूव / क्षपयांबभूव / क्षपयामास / क्षापयाञ्चक्रे / क्षापयांचक्रे / क्षापयाम्बभूव / क्षापयांबभूव / क्षापयामास
क्षपयाञ्चक्राते / क्षपयांचक्राते / क्षपयाम्बभूवतुः / क्षपयांबभूवतुः / क्षपयामासतुः / क्षापयाञ्चक्राते / क्षापयांचक्राते / क्षापयाम्बभूवतुः / क्षापयांबभूवतुः / क्षापयामासतुः
क्षपयाञ्चक्रिरे / क्षपयांचक्रिरे / क्षपयाम्बभूवुः / क्षपयांबभूवुः / क्षपयामासुः / क्षापयाञ्चक्रिरे / क्षापयांचक्रिरे / क्षापयाम्बभूवुः / क्षापयांबभूवुः / क्षापयामासुः
मध्यम
क्षपयाञ्चकृषे / क्षपयांचकृषे / क्षपयाम्बभूविथ / क्षपयांबभूविथ / क्षपयामासिथ / क्षापयाञ्चकृषे / क्षापयांचकृषे / क्षापयाम्बभूविथ / क्षापयांबभूविथ / क्षापयामासिथ
क्षपयाञ्चक्राथे / क्षपयांचक्राथे / क्षपयाम्बभूवथुः / क्षपयांबभूवथुः / क्षपयामासथुः / क्षापयाञ्चक्राथे / क्षापयांचक्राथे / क्षापयाम्बभूवथुः / क्षापयांबभूवथुः / क्षापयामासथुः
क्षपयाञ्चकृढ्वे / क्षपयांचकृढ्वे / क्षपयाम्बभूव / क्षपयांबभूव / क्षपयामास / क्षापयाञ्चकृढ्वे / क्षापयांचकृढ्वे / क्षापयाम्बभूव / क्षापयांबभूव / क्षापयामास
उत्तम
क्षपयाञ्चक्रे / क्षपयांचक्रे / क्षपयाम्बभूव / क्षपयांबभूव / क्षपयामास / क्षापयाञ्चक्रे / क्षापयांचक्रे / क्षापयाम्बभूव / क्षापयांबभूव / क्षापयामास
क्षपयाञ्चकृवहे / क्षपयांचकृवहे / क्षपयाम्बभूविव / क्षपयांबभूविव / क्षपयामासिव / क्षापयाञ्चकृवहे / क्षापयांचकृवहे / क्षापयाम्बभूविव / क्षापयांबभूविव / क्षापयामासिव
क्षपयाञ्चकृमहे / क्षपयांचकृमहे / क्षपयाम्बभूविम / क्षपयांबभूविम / क्षपयामासिम / क्षापयाञ्चकृमहे / क्षापयांचकृमहे / क्षापयाम्बभूविम / क्षापयांबभूविम / क्षापयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्षपयिता / क्षापयिता
क्षपयितारौ / क्षापयितारौ
क्षपयितारः / क्षापयितारः
मध्यम
क्षपयितासि / क्षापयितासि
क्षपयितास्थः / क्षापयितास्थः
क्षपयितास्थ / क्षापयितास्थ
उत्तम
क्षपयितास्मि / क्षापयितास्मि
क्षपयितास्वः / क्षापयितास्वः
क्षपयितास्मः / क्षापयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्षपयिता / क्षापयिता
क्षपयितारौ / क्षापयितारौ
क्षपयितारः / क्षापयितारः
मध्यम
क्षपयितासे / क्षापयितासे
क्षपयितासाथे / क्षापयितासाथे
क्षपयिताध्वे / क्षापयिताध्वे
उत्तम
क्षपयिताहे / क्षापयिताहे
क्षपयितास्वहे / क्षापयितास्वहे
क्षपयितास्महे / क्षापयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्षपयिष्यति / क्षापयिष्यति
क्षपयिष्यतः / क्षापयिष्यतः
क्षपयिष्यन्ति / क्षापयिष्यन्ति
मध्यम
क्षपयिष्यसि / क्षापयिष्यसि
क्षपयिष्यथः / क्षापयिष्यथः
क्षपयिष्यथ / क्षापयिष्यथ
उत्तम
क्षपयिष्यामि / क्षापयिष्यामि
क्षपयिष्यावः / क्षापयिष्यावः
क्षपयिष्यामः / क्षापयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्षपयिष्यते / क्षापयिष्यते
क्षपयिष्येते / क्षापयिष्येते
क्षपयिष्यन्ते / क्षापयिष्यन्ते
मध्यम
क्षपयिष्यसे / क्षापयिष्यसे
क्षपयिष्येथे / क्षापयिष्येथे
क्षपयिष्यध्वे / क्षापयिष्यध्वे
उत्तम
क्षपयिष्ये / क्षापयिष्ये
क्षपयिष्यावहे / क्षापयिष्यावहे
क्षपयिष्यामहे / क्षापयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्षपयतात् / क्षपयताद् / क्षपयतु / क्षापयतात् / क्षापयताद् / क्षापयतु
क्षपयताम् / क्षापयताम्
क्षपयन्तु / क्षापयन्तु
मध्यम
क्षपयतात् / क्षपयताद् / क्षपय / क्षापयतात् / क्षापयताद् / क्षापय
क्षपयतम् / क्षापयतम्
क्षपयत / क्षापयत
उत्तम
क्षपयाणि / क्षापयाणि
क्षपयाव / क्षापयाव
क्षपयाम / क्षापयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्षपयताम् / क्षापयताम्
क्षपयेताम् / क्षापयेताम्
क्षपयन्ताम् / क्षापयन्ताम्
मध्यम
क्षपयस्व / क्षापयस्व
क्षपयेथाम् / क्षापयेथाम्
क्षपयध्वम् / क्षापयध्वम्
उत्तम
क्षपयै / क्षापयै
क्षपयावहै / क्षापयावहै
क्षपयामहै / क्षापयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अक्षपयत् / अक्षपयद् / अक्षापयत् / अक्षापयद्
अक्षपयताम् / अक्षापयताम्
अक्षपयन् / अक्षापयन्
मध्यम
अक्षपयः / अक्षापयः
अक्षपयतम् / अक्षापयतम्
अक्षपयत / अक्षापयत
उत्तम
अक्षपयम् / अक्षापयम्
अक्षपयाव / अक्षापयाव
अक्षपयाम / अक्षापयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अक्षपयत / अक्षापयत
अक्षपयेताम् / अक्षापयेताम्
अक्षपयन्त / अक्षापयन्त
मध्यम
अक्षपयथाः / अक्षापयथाः
अक्षपयेथाम् / अक्षापयेथाम्
अक्षपयध्वम् / अक्षापयध्वम्
उत्तम
अक्षपये / अक्षापये
अक्षपयावहि / अक्षापयावहि
अक्षपयामहि / अक्षापयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्षपयेत् / क्षपयेद् / क्षापयेत् / क्षापयेद्
क्षपयेताम् / क्षापयेताम्
क्षपयेयुः / क्षापयेयुः
मध्यम
क्षपयेः / क्षापयेः
क्षपयेतम् / क्षापयेतम्
क्षपयेत / क्षापयेत
उत्तम
क्षपयेयम् / क्षापयेयम्
क्षपयेव / क्षापयेव
क्षपयेम / क्षापयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्षपयेत / क्षापयेत
क्षपयेयाताम् / क्षापयेयाताम्
क्षपयेरन् / क्षापयेरन्
मध्यम
क्षपयेथाः / क्षापयेथाः
क्षपयेयाथाम् / क्षापयेयाथाम्
क्षपयेध्वम् / क्षापयेध्वम्
उत्तम
क्षपयेय / क्षापयेय
क्षपयेवहि / क्षापयेवहि
क्षपयेमहि / क्षापयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्षप्यात् / क्षप्याद् / क्षाप्यात् / क्षाप्याद्
क्षप्यास्ताम् / क्षाप्यास्ताम्
क्षप्यासुः / क्षाप्यासुः
मध्यम
क्षप्याः / क्षाप्याः
क्षप्यास्तम् / क्षाप्यास्तम्
क्षप्यास्त / क्षाप्यास्त
उत्तम
क्षप्यासम् / क्षाप्यासम्
क्षप्यास्व / क्षाप्यास्व
क्षप्यास्म / क्षाप्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्षपयिषीष्ट / क्षापयिषीष्ट
क्षपयिषीयास्ताम् / क्षापयिषीयास्ताम्
क्षपयिषीरन् / क्षापयिषीरन्
मध्यम
क्षपयिषीष्ठाः / क्षापयिषीष्ठाः
क्षपयिषीयास्थाम् / क्षापयिषीयास्थाम्
क्षपयिषीढ्वम् / क्षपयिषीध्वम् / क्षापयिषीढ्वम् / क्षापयिषीध्वम्
उत्तम
क्षपयिषीय / क्षापयिषीय
क्षपयिषीवहि / क्षापयिषीवहि
क्षपयिषीमहि / क्षापयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचिक्षपत् / अचिक्षपद्
अचिक्षपताम्
अचिक्षपन्
मध्यम
अचिक्षपः
अचिक्षपतम्
अचिक्षपत
उत्तम
अचिक्षपम्
अचिक्षपाव
अचिक्षपाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचिक्षपत
अचिक्षपेताम्
अचिक्षपन्त
मध्यम
अचिक्षपथाः
अचिक्षपेथाम्
अचिक्षपध्वम्
उत्तम
अचिक्षपे
अचिक्षपावहि
अचिक्षपामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अक्षपयिष्यत् / अक्षपयिष्यद् / अक्षापयिष्यत् / अक्षापयिष्यद्
अक्षपयिष्यताम् / अक्षापयिष्यताम्
अक्षपयिष्यन् / अक्षापयिष्यन्
मध्यम
अक्षपयिष्यः / अक्षापयिष्यः
अक्षपयिष्यतम् / अक्षापयिष्यतम्
अक्षपयिष्यत / अक्षापयिष्यत
उत्तम
अक्षपयिष्यम् / अक्षापयिष्यम्
अक्षपयिष्याव / अक्षापयिष्याव
अक्षपयिष्याम / अक्षापयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अक्षपयिष्यत / अक्षापयिष्यत
अक्षपयिष्येताम् / अक्षापयिष्येताम्
अक्षपयिष्यन्त / अक्षापयिष्यन्त
मध्यम
अक्षपयिष्यथाः / अक्षापयिष्यथाः
अक्षपयिष्येथाम् / अक्षापयिष्येथाम्
अक्षपयिष्यध्वम् / अक्षापयिष्यध्वम्
उत्तम
अक्षपयिष्ये / अक्षापयिष्ये
अक्षपयिष्यावहि / अक्षापयिष्यावहि
अक्षपयिष्यामहि / अक्षापयिष्यामहि