क्षपयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षपयितव्यः
क्षपयितव्यौ
क्षपयितव्याः
सम्बोधन
क्षपयितव्य
क्षपयितव्यौ
क्षपयितव्याः
द्वितीया
क्षपयितव्यम्
क्षपयितव्यौ
क्षपयितव्यान्
तृतीया
क्षपयितव्येन
क्षपयितव्याभ्याम्
क्षपयितव्यैः
चतुर्थी
क्षपयितव्याय
क्षपयितव्याभ्याम्
क्षपयितव्येभ्यः
पञ्चमी
क्षपयितव्यात् / क्षपयितव्याद्
क्षपयितव्याभ्याम्
क्षपयितव्येभ्यः
षष्ठी
क्षपयितव्यस्य
क्षपयितव्ययोः
क्षपयितव्यानाम्
सप्तमी
क्षपयितव्ये
क्षपयितव्ययोः
क्षपयितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्षपयितव्यः
क्षपयितव्यौ
क्षपयितव्याः
सम्बोधन
क्षपयितव्य
क्षपयितव्यौ
क्षपयितव्याः
द्वितीया
क्षपयितव्यम्
क्षपयितव्यौ
क्षपयितव्यान्
तृतीया
क्षपयितव्येन
क्षपयितव्याभ्याम्
क्षपयितव्यैः
चतुर्थी
क्षपयितव्याय
क्षपयितव्याभ्याम्
क्षपयितव्येभ्यः
पञ्चमी
क्षपयितव्यात् / क्षपयितव्याद्
क्षपयितव्याभ्याम्
क्षपयितव्येभ्यः
षष्ठी
क्षपयितव्यस्य
क्षपयितव्ययोः
क्षपयितव्यानाम्
सप्तमी
क्षपयितव्ये
क्षपयितव्ययोः
क्षपयितव्येषु


अन्याः