क्षणिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षणिकः
क्षणिकौ
क्षणिकाः
सम्बोधन
क्षणिक
क्षणिकौ
क्षणिकाः
द्वितीया
क्षणिकम्
क्षणिकौ
क्षणिकान्
तृतीया
क्षणिकेन
क्षणिकाभ्याम्
क्षणिकैः
चतुर्थी
क्षणिकाय
क्षणिकाभ्याम्
क्षणिकेभ्यः
पञ्चमी
क्षणिकात् / क्षणिकाद्
क्षणिकाभ्याम्
क्षणिकेभ्यः
षष्ठी
क्षणिकस्य
क्षणिकयोः
क्षणिकानाम्
सप्तमी
क्षणिके
क्षणिकयोः
क्षणिकेषु
 
एक
द्वि
बहु
प्रथमा
क्षणिकः
क्षणिकौ
क्षणिकाः
सम्बोधन
क्षणिक
क्षणिकौ
क्षणिकाः
द्वितीया
क्षणिकम्
क्षणिकौ
क्षणिकान्
तृतीया
क्षणिकेन
क्षणिकाभ्याम्
क्षणिकैः
चतुर्थी
क्षणिकाय
क्षणिकाभ्याम्
क्षणिकेभ्यः
पञ्चमी
क्षणिकात् / क्षणिकाद्
क्षणिकाभ्याम्
क्षणिकेभ्यः
षष्ठी
क्षणिकस्य
क्षणिकयोः
क्षणिकानाम्
सप्तमी
क्षणिके
क्षणिकयोः
क्षणिकेषु


अन्याः