क्षञ्ज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षञ्जः
क्षञ्जौ
क्षञ्जाः
सम्बोधन
क्षञ्ज
क्षञ्जौ
क्षञ्जाः
द्वितीया
क्षञ्जम्
क्षञ्जौ
क्षञ्जान्
तृतीया
क्षञ्जेन
क्षञ्जाभ्याम्
क्षञ्जैः
चतुर्थी
क्षञ्जाय
क्षञ्जाभ्याम्
क्षञ्जेभ्यः
पञ्चमी
क्षञ्जात् / क्षञ्जाद्
क्षञ्जाभ्याम्
क्षञ्जेभ्यः
षष्ठी
क्षञ्जस्य
क्षञ्जयोः
क्षञ्जानाम्
सप्तमी
क्षञ्जे
क्षञ्जयोः
क्षञ्जेषु
 
एक
द्वि
बहु
प्रथमा
क्षञ्जः
क्षञ्जौ
क्षञ्जाः
सम्बोधन
क्षञ्ज
क्षञ्जौ
क्षञ्जाः
द्वितीया
क्षञ्जम्
क्षञ्जौ
क्षञ्जान्
तृतीया
क्षञ्जेन
क्षञ्जाभ्याम्
क्षञ्जैः
चतुर्थी
क्षञ्जाय
क्षञ्जाभ्याम्
क्षञ्जेभ्यः
पञ्चमी
क्षञ्जात् / क्षञ्जाद्
क्षञ्जाभ्याम्
क्षञ्जेभ्यः
षष्ठी
क्षञ्जस्य
क्षञ्जयोः
क्षञ्जानाम्
सप्तमी
क्षञ्जे
क्षञ्जयोः
क्षञ्जेषु


अन्याः