क्षञ्ज्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षञ्ज्यः
क्षञ्ज्यौ
क्षञ्ज्याः
सम्बोधन
क्षञ्ज्य
क्षञ्ज्यौ
क्षञ्ज्याः
द्वितीया
क्षञ्ज्यम्
क्षञ्ज्यौ
क्षञ्ज्यान्
तृतीया
क्षञ्ज्येन
क्षञ्ज्याभ्याम्
क्षञ्ज्यैः
चतुर्थी
क्षञ्ज्याय
क्षञ्ज्याभ्याम्
क्षञ्ज्येभ्यः
पञ्चमी
क्षञ्ज्यात् / क्षञ्ज्याद्
क्षञ्ज्याभ्याम्
क्षञ्ज्येभ्यः
षष्ठी
क्षञ्ज्यस्य
क्षञ्ज्ययोः
क्षञ्ज्यानाम्
सप्तमी
क्षञ्ज्ये
क्षञ्ज्ययोः
क्षञ्ज्येषु
 
एक
द्वि
बहु
प्रथमा
क्षञ्ज्यः
क्षञ्ज्यौ
क्षञ्ज्याः
सम्बोधन
क्षञ्ज्य
क्षञ्ज्यौ
क्षञ्ज्याः
द्वितीया
क्षञ्ज्यम्
क्षञ्ज्यौ
क्षञ्ज्यान्
तृतीया
क्षञ्ज्येन
क्षञ्ज्याभ्याम्
क्षञ्ज्यैः
चतुर्थी
क्षञ्ज्याय
क्षञ्ज्याभ्याम्
क्षञ्ज्येभ्यः
पञ्चमी
क्षञ्ज्यात् / क्षञ्ज्याद्
क्षञ्ज्याभ्याम्
क्षञ्ज्येभ्यः
षष्ठी
क्षञ्ज्यस्य
क्षञ्ज्ययोः
क्षञ्ज्यानाम्
सप्तमी
क्षञ्ज्ये
क्षञ्ज्ययोः
क्षञ्ज्येषु


अन्याः