क्षञ्जयितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षञ्जयितव्यम्
क्षञ्जयितव्ये
क्षञ्जयितव्यानि
सम्बोधन
क्षञ्जयितव्य
क्षञ्जयितव्ये
क्षञ्जयितव्यानि
द्वितीया
क्षञ्जयितव्यम्
क्षञ्जयितव्ये
क्षञ्जयितव्यानि
तृतीया
क्षञ्जयितव्येन
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्यैः
चतुर्थी
क्षञ्जयितव्याय
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्येभ्यः
पञ्चमी
क्षञ्जयितव्यात् / क्षञ्जयितव्याद्
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्येभ्यः
षष्ठी
क्षञ्जयितव्यस्य
क्षञ्जयितव्ययोः
क्षञ्जयितव्यानाम्
सप्तमी
क्षञ्जयितव्ये
क्षञ्जयितव्ययोः
क्षञ्जयितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्षञ्जयितव्यम्
क्षञ्जयितव्ये
क्षञ्जयितव्यानि
सम्बोधन
क्षञ्जयितव्य
क्षञ्जयितव्ये
क्षञ्जयितव्यानि
द्वितीया
क्षञ्जयितव्यम्
क्षञ्जयितव्ये
क्षञ्जयितव्यानि
तृतीया
क्षञ्जयितव्येन
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्यैः
चतुर्थी
क्षञ्जयितव्याय
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्येभ्यः
पञ्चमी
क्षञ्जयितव्यात् / क्षञ्जयितव्याद्
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्येभ्यः
षष्ठी
क्षञ्जयितव्यस्य
क्षञ्जयितव्ययोः
क्षञ्जयितव्यानाम्
सप्तमी
क्षञ्जयितव्ये
क्षञ्जयितव्ययोः
क्षञ्जयितव्येषु


अन्याः