क्षञ्जक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षञ्जकम्
क्षञ्जके
क्षञ्जकानि
सम्बोधन
क्षञ्जक
क्षञ्जके
क्षञ्जकानि
द्वितीया
क्षञ्जकम्
क्षञ्जके
क्षञ्जकानि
तृतीया
क्षञ्जकेन
क्षञ्जकाभ्याम्
क्षञ्जकैः
चतुर्थी
क्षञ्जकाय
क्षञ्जकाभ्याम्
क्षञ्जकेभ्यः
पञ्चमी
क्षञ्जकात् / क्षञ्जकाद्
क्षञ्जकाभ्याम्
क्षञ्जकेभ्यः
षष्ठी
क्षञ्जकस्य
क्षञ्जकयोः
क्षञ्जकानाम्
सप्तमी
क्षञ्जके
क्षञ्जकयोः
क्षञ्जकेषु
 
एक
द्वि
बहु
प्रथमा
क्षञ्जकम्
क्षञ्जके
क्षञ्जकानि
सम्बोधन
क्षञ्जक
क्षञ्जके
क्षञ्जकानि
द्वितीया
क्षञ्जकम्
क्षञ्जके
क्षञ्जकानि
तृतीया
क्षञ्जकेन
क्षञ्जकाभ्याम्
क्षञ्जकैः
चतुर्थी
क्षञ्जकाय
क्षञ्जकाभ्याम्
क्षञ्जकेभ्यः
पञ्चमी
क्षञ्जकात् / क्षञ्जकाद्
क्षञ्जकाभ्याम्
क्षञ्जकेभ्यः
षष्ठी
क्षञ्जकस्य
क्षञ्जकयोः
क्षञ्जकानाम्
सप्तमी
क्षञ्जके
क्षञ्जकयोः
क्षञ्जकेषु


अन्याः