क्वथ् धातुरूपाणि

क्वथेँ निष्पाके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
क्वथति
क्वथतः
क्वथन्ति
मध्यम
क्वथसि
क्वथथः
क्वथथ
उत्तम
क्वथामि
क्वथावः
क्वथामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चक्वाथ
चक्वथतुः
चक्वथुः
मध्यम
चक्वथिथ
चक्वथथुः
चक्वथ
उत्तम
चक्वथ / चक्वाथ
चक्वथिव
चक्वथिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
क्वथिता
क्वथितारौ
क्वथितारः
मध्यम
क्वथितासि
क्वथितास्थः
क्वथितास्थ
उत्तम
क्वथितास्मि
क्वथितास्वः
क्वथितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
क्वथिष्यति
क्वथिष्यतः
क्वथिष्यन्ति
मध्यम
क्वथिष्यसि
क्वथिष्यथः
क्वथिष्यथ
उत्तम
क्वथिष्यामि
क्वथिष्यावः
क्वथिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
क्वथतात् / क्वथताद् / क्वथतु
क्वथताम्
क्वथन्तु
मध्यम
क्वथतात् / क्वथताद् / क्वथ
क्वथतम्
क्वथत
उत्तम
क्वथानि
क्वथाव
क्वथाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्वथत् / अक्वथद्
अक्वथताम्
अक्वथन्
मध्यम
अक्वथः
अक्वथतम्
अक्वथत
उत्तम
अक्वथम्
अक्वथाव
अक्वथाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्वथेत् / क्वथेद्
क्वथेताम्
क्वथेयुः
मध्यम
क्वथेः
क्वथेतम्
क्वथेत
उत्तम
क्वथेयम्
क्वथेव
क्वथेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्वथ्यात् / क्वथ्याद्
क्वथ्यास्ताम्
क्वथ्यासुः
मध्यम
क्वथ्याः
क्वथ्यास्तम्
क्वथ्यास्त
उत्तम
क्वथ्यासम्
क्वथ्यास्व
क्वथ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्वथीत् / अक्वथीद्
अक्वथिष्टाम्
अक्वथिषुः
मध्यम
अक्वथीः
अक्वथिष्टम्
अक्वथिष्ट
उत्तम
अक्वथिषम्
अक्वथिष्व
अक्वथिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्वथिष्यत् / अक्वथिष्यद्
अक्वथिष्यताम्
अक्वथिष्यन्
मध्यम
अक्वथिष्यः
अक्वथिष्यतम्
अक्वथिष्यत
उत्तम
अक्वथिष्यम्
अक्वथिष्याव
अक्वथिष्याम