क्लेद्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लेद्यः
क्लेद्यौ
क्लेद्याः
सम्बोधन
क्लेद्य
क्लेद्यौ
क्लेद्याः
द्वितीया
क्लेद्यम्
क्लेद्यौ
क्लेद्यान्
तृतीया
क्लेद्येन
क्लेद्याभ्याम्
क्लेद्यैः
चतुर्थी
क्लेद्याय
क्लेद्याभ्याम्
क्लेद्येभ्यः
पञ्चमी
क्लेद्यात् / क्लेद्याद्
क्लेद्याभ्याम्
क्लेद्येभ्यः
षष्ठी
क्लेद्यस्य
क्लेद्ययोः
क्लेद्यानाम्
सप्तमी
क्लेद्ये
क्लेद्ययोः
क्लेद्येषु
 
एक
द्वि
बहु
प्रथमा
क्लेद्यः
क्लेद्यौ
क्लेद्याः
सम्बोधन
क्लेद्य
क्लेद्यौ
क्लेद्याः
द्वितीया
क्लेद्यम्
क्लेद्यौ
क्लेद्यान्
तृतीया
क्लेद्येन
क्लेद्याभ्याम्
क्लेद्यैः
चतुर्थी
क्लेद्याय
क्लेद्याभ्याम्
क्लेद्येभ्यः
पञ्चमी
क्लेद्यात् / क्लेद्याद्
क्लेद्याभ्याम्
क्लेद्येभ्यः
षष्ठी
क्लेद्यस्य
क्लेद्ययोः
क्लेद्यानाम्
सप्तमी
क्लेद्ये
क्लेद्ययोः
क्लेद्येषु


अन्याः