क्लिन्द् + सन् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लिन्दिष्यते
चिक्लिन्दिष्येते
चिक्लिन्दिष्यन्ते
मध्यम
चिक्लिन्दिष्यसे
चिक्लिन्दिष्येथे
चिक्लिन्दिष्यध्वे
उत्तम
चिक्लिन्दिष्ये
चिक्लिन्दिष्यावहे
चिक्लिन्दिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लिन्दिषाञ्चक्रे / चिक्लिन्दिषांचक्रे / चिक्लिन्दिषाम्बभूवे / चिक्लिन्दिषांबभूवे / चिक्लिन्दिषामाहे
चिक्लिन्दिषाञ्चक्राते / चिक्लिन्दिषांचक्राते / चिक्लिन्दिषाम्बभूवाते / चिक्लिन्दिषांबभूवाते / चिक्लिन्दिषामासाते
चिक्लिन्दिषाञ्चक्रिरे / चिक्लिन्दिषांचक्रिरे / चिक्लिन्दिषाम्बभूविरे / चिक्लिन्दिषांबभूविरे / चिक्लिन्दिषामासिरे
मध्यम
चिक्लिन्दिषाञ्चकृषे / चिक्लिन्दिषांचकृषे / चिक्लिन्दिषाम्बभूविषे / चिक्लिन्दिषांबभूविषे / चिक्लिन्दिषामासिषे
चिक्लिन्दिषाञ्चक्राथे / चिक्लिन्दिषांचक्राथे / चिक्लिन्दिषाम्बभूवाथे / चिक्लिन्दिषांबभूवाथे / चिक्लिन्दिषामासाथे
चिक्लिन्दिषाञ्चकृढ्वे / चिक्लिन्दिषांचकृढ्वे / चिक्लिन्दिषाम्बभूविध्वे / चिक्लिन्दिषांबभूविध्वे / चिक्लिन्दिषाम्बभूविढ्वे / चिक्लिन्दिषांबभूविढ्वे / चिक्लिन्दिषामासिध्वे
उत्तम
चिक्लिन्दिषाञ्चक्रे / चिक्लिन्दिषांचक्रे / चिक्लिन्दिषाम्बभूवे / चिक्लिन्दिषांबभूवे / चिक्लिन्दिषामाहे
चिक्लिन्दिषाञ्चकृवहे / चिक्लिन्दिषांचकृवहे / चिक्लिन्दिषाम्बभूविवहे / चिक्लिन्दिषांबभूविवहे / चिक्लिन्दिषामासिवहे
चिक्लिन्दिषाञ्चकृमहे / चिक्लिन्दिषांचकृमहे / चिक्लिन्दिषाम्बभूविमहे / चिक्लिन्दिषांबभूविमहे / चिक्लिन्दिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लिन्दिषिता
चिक्लिन्दिषितारौ
चिक्लिन्दिषितारः
मध्यम
चिक्लिन्दिषितासे
चिक्लिन्दिषितासाथे
चिक्लिन्दिषिताध्वे
उत्तम
चिक्लिन्दिषिताहे
चिक्लिन्दिषितास्वहे
चिक्लिन्दिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लिन्दिषिष्यते
चिक्लिन्दिषिष्येते
चिक्लिन्दिषिष्यन्ते
मध्यम
चिक्लिन्दिषिष्यसे
चिक्लिन्दिषिष्येथे
चिक्लिन्दिषिष्यध्वे
उत्तम
चिक्लिन्दिषिष्ये
चिक्लिन्दिषिष्यावहे
चिक्लिन्दिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लिन्दिष्यताम्
चिक्लिन्दिष्येताम्
चिक्लिन्दिष्यन्ताम्
मध्यम
चिक्लिन्दिष्यस्व
चिक्लिन्दिष्येथाम्
चिक्लिन्दिष्यध्वम्
उत्तम
चिक्लिन्दिष्यै
चिक्लिन्दिष्यावहै
चिक्लिन्दिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिक्लिन्दिष्यत
अचिक्लिन्दिष्येताम्
अचिक्लिन्दिष्यन्त
मध्यम
अचिक्लिन्दिष्यथाः
अचिक्लिन्दिष्येथाम्
अचिक्लिन्दिष्यध्वम्
उत्तम
अचिक्लिन्दिष्ये
अचिक्लिन्दिष्यावहि
अचिक्लिन्दिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लिन्दिष्येत
चिक्लिन्दिष्येयाताम्
चिक्लिन्दिष्येरन्
मध्यम
चिक्लिन्दिष्येथाः
चिक्लिन्दिष्येयाथाम्
चिक्लिन्दिष्येध्वम्
उत्तम
चिक्लिन्दिष्येय
चिक्लिन्दिष्येवहि
चिक्लिन्दिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लिन्दिषिषीष्ट
चिक्लिन्दिषिषीयास्ताम्
चिक्लिन्दिषिषीरन्
मध्यम
चिक्लिन्दिषिषीष्ठाः
चिक्लिन्दिषिषीयास्थाम्
चिक्लिन्दिषिषीध्वम्
उत्तम
चिक्लिन्दिषिषीय
चिक्लिन्दिषिषीवहि
चिक्लिन्दिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिक्लिन्दिषि
अचिक्लिन्दिषिषाताम्
अचिक्लिन्दिषिषत
मध्यम
अचिक्लिन्दिषिष्ठाः
अचिक्लिन्दिषिषाथाम्
अचिक्लिन्दिषिढ्वम्
उत्तम
अचिक्लिन्दिषिषि
अचिक्लिन्दिषिष्वहि
अचिक्लिन्दिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिक्लिन्दिषिष्यत
अचिक्लिन्दिषिष्येताम्
अचिक्लिन्दिषिष्यन्त
मध्यम
अचिक्लिन्दिषिष्यथाः
अचिक्लिन्दिषिष्येथाम्
अचिक्लिन्दिषिष्यध्वम्
उत्तम
अचिक्लिन्दिषिष्ये
अचिक्लिन्दिषिष्यावहि
अचिक्लिन्दिषिष्यामहि