क्लाथ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लाथ्यः
क्लाथ्यौ
क्लाथ्याः
सम्बोधन
क्लाथ्य
क्लाथ्यौ
क्लाथ्याः
द्वितीया
क्लाथ्यम्
क्लाथ्यौ
क्लाथ्यान्
तृतीया
क्लाथ्येन
क्लाथ्याभ्याम्
क्लाथ्यैः
चतुर्थी
क्लाथ्याय
क्लाथ्याभ्याम्
क्लाथ्येभ्यः
पञ्चमी
क्लाथ्यात् / क्लाथ्याद्
क्लाथ्याभ्याम्
क्लाथ्येभ्यः
षष्ठी
क्लाथ्यस्य
क्लाथ्ययोः
क्लाथ्यानाम्
सप्तमी
क्लाथ्ये
क्लाथ्ययोः
क्लाथ्येषु
 
एक
द्वि
बहु
प्रथमा
क्लाथ्यः
क्लाथ्यौ
क्लाथ्याः
सम्बोधन
क्लाथ्य
क्लाथ्यौ
क्लाथ्याः
द्वितीया
क्लाथ्यम्
क्लाथ्यौ
क्लाथ्यान्
तृतीया
क्लाथ्येन
क्लाथ्याभ्याम्
क्लाथ्यैः
चतुर्थी
क्लाथ्याय
क्लाथ्याभ्याम्
क्लाथ्येभ्यः
पञ्चमी
क्लाथ्यात् / क्लाथ्याद्
क्लाथ्याभ्याम्
क्लाथ्येभ्यः
षष्ठी
क्लाथ्यस्य
क्लाथ्ययोः
क्लाथ्यानाम्
सप्तमी
क्लाथ्ये
क्लाथ्ययोः
क्लाथ्येषु


अन्याः