क्लव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लव्यः
क्लव्यौ
क्लव्याः
सम्बोधन
क्लव्य
क्लव्यौ
क्लव्याः
द्वितीया
क्लव्यम्
क्लव्यौ
क्लव्यान्
तृतीया
क्लव्येन
क्लव्याभ्याम्
क्लव्यैः
चतुर्थी
क्लव्याय
क्लव्याभ्याम्
क्लव्येभ्यः
पञ्चमी
क्लव्यात् / क्लव्याद्
क्लव्याभ्याम्
क्लव्येभ्यः
षष्ठी
क्लव्यस्य
क्लव्ययोः
क्लव्यानाम्
सप्तमी
क्लव्ये
क्लव्ययोः
क्लव्येषु
 
एक
द्वि
बहु
प्रथमा
क्लव्यः
क्लव्यौ
क्लव्याः
सम्बोधन
क्लव्य
क्लव्यौ
क्लव्याः
द्वितीया
क्लव्यम्
क्लव्यौ
क्लव्यान्
तृतीया
क्लव्येन
क्लव्याभ्याम्
क्लव्यैः
चतुर्थी
क्लव्याय
क्लव्याभ्याम्
क्लव्येभ्यः
पञ्चमी
क्लव्यात् / क्लव्याद्
क्लव्याभ्याम्
क्लव्येभ्यः
षष्ठी
क्लव्यस्य
क्लव्ययोः
क्लव्यानाम्
सप्तमी
क्लव्ये
क्लव्ययोः
क्लव्येषु


अन्याः