क्लन्द् + सन् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लन्दिष्यते
चिक्लन्दिष्येते
चिक्लन्दिष्यन्ते
मध्यम
चिक्लन्दिष्यसे
चिक्लन्दिष्येथे
चिक्लन्दिष्यध्वे
उत्तम
चिक्लन्दिष्ये
चिक्लन्दिष्यावहे
चिक्लन्दिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लन्दिषाञ्चक्रे / चिक्लन्दिषांचक्रे / चिक्लन्दिषाम्बभूवे / चिक्लन्दिषांबभूवे / चिक्लन्दिषामाहे
चिक्लन्दिषाञ्चक्राते / चिक्लन्दिषांचक्राते / चिक्लन्दिषाम्बभूवाते / चिक्लन्दिषांबभूवाते / चिक्लन्दिषामासाते
चिक्लन्दिषाञ्चक्रिरे / चिक्लन्दिषांचक्रिरे / चिक्लन्दिषाम्बभूविरे / चिक्लन्दिषांबभूविरे / चिक्लन्दिषामासिरे
मध्यम
चिक्लन्दिषाञ्चकृषे / चिक्लन्दिषांचकृषे / चिक्लन्दिषाम्बभूविषे / चिक्लन्दिषांबभूविषे / चिक्लन्दिषामासिषे
चिक्लन्दिषाञ्चक्राथे / चिक्लन्दिषांचक्राथे / चिक्लन्दिषाम्बभूवाथे / चिक्लन्दिषांबभूवाथे / चिक्लन्दिषामासाथे
चिक्लन्दिषाञ्चकृढ्वे / चिक्लन्दिषांचकृढ्वे / चिक्लन्दिषाम्बभूविध्वे / चिक्लन्दिषांबभूविध्वे / चिक्लन्दिषाम्बभूविढ्वे / चिक्लन्दिषांबभूविढ्वे / चिक्लन्दिषामासिध्वे
उत्तम
चिक्लन्दिषाञ्चक्रे / चिक्लन्दिषांचक्रे / चिक्लन्दिषाम्बभूवे / चिक्लन्दिषांबभूवे / चिक्लन्दिषामाहे
चिक्लन्दिषाञ्चकृवहे / चिक्लन्दिषांचकृवहे / चिक्लन्दिषाम्बभूविवहे / चिक्लन्दिषांबभूविवहे / चिक्लन्दिषामासिवहे
चिक्लन्दिषाञ्चकृमहे / चिक्लन्दिषांचकृमहे / चिक्लन्दिषाम्बभूविमहे / चिक्लन्दिषांबभूविमहे / चिक्लन्दिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लन्दिषिता
चिक्लन्दिषितारौ
चिक्लन्दिषितारः
मध्यम
चिक्लन्दिषितासे
चिक्लन्दिषितासाथे
चिक्लन्दिषिताध्वे
उत्तम
चिक्लन्दिषिताहे
चिक्लन्दिषितास्वहे
चिक्लन्दिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लन्दिषिष्यते
चिक्लन्दिषिष्येते
चिक्लन्दिषिष्यन्ते
मध्यम
चिक्लन्दिषिष्यसे
चिक्लन्दिषिष्येथे
चिक्लन्दिषिष्यध्वे
उत्तम
चिक्लन्दिषिष्ये
चिक्लन्दिषिष्यावहे
चिक्लन्दिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लन्दिष्यताम्
चिक्लन्दिष्येताम्
चिक्लन्दिष्यन्ताम्
मध्यम
चिक्लन्दिष्यस्व
चिक्लन्दिष्येथाम्
चिक्लन्दिष्यध्वम्
उत्तम
चिक्लन्दिष्यै
चिक्लन्दिष्यावहै
चिक्लन्दिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिक्लन्दिष्यत
अचिक्लन्दिष्येताम्
अचिक्लन्दिष्यन्त
मध्यम
अचिक्लन्दिष्यथाः
अचिक्लन्दिष्येथाम्
अचिक्लन्दिष्यध्वम्
उत्तम
अचिक्लन्दिष्ये
अचिक्लन्दिष्यावहि
अचिक्लन्दिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लन्दिष्येत
चिक्लन्दिष्येयाताम्
चिक्लन्दिष्येरन्
मध्यम
चिक्लन्दिष्येथाः
चिक्लन्दिष्येयाथाम्
चिक्लन्दिष्येध्वम्
उत्तम
चिक्लन्दिष्येय
चिक्लन्दिष्येवहि
चिक्लन्दिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लन्दिषिषीष्ट
चिक्लन्दिषिषीयास्ताम्
चिक्लन्दिषिषीरन्
मध्यम
चिक्लन्दिषिषीष्ठाः
चिक्लन्दिषिषीयास्थाम्
चिक्लन्दिषिषीध्वम्
उत्तम
चिक्लन्दिषिषीय
चिक्लन्दिषिषीवहि
चिक्लन्दिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिक्लन्दिषि
अचिक्लन्दिषिषाताम्
अचिक्लन्दिषिषत
मध्यम
अचिक्लन्दिषिष्ठाः
अचिक्लन्दिषिषाथाम्
अचिक्लन्दिषिढ्वम्
उत्तम
अचिक्लन्दिषिषि
अचिक्लन्दिषिष्वहि
अचिक्लन्दिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिक्लन्दिषिष्यत
अचिक्लन्दिषिष्येताम्
अचिक्लन्दिषिष्यन्त
मध्यम
अचिक्लन्दिषिष्यथाः
अचिक्लन्दिषिष्येथाम्
अचिक्लन्दिषिष्यध्वम्
उत्तम
अचिक्लन्दिषिष्ये
अचिक्लन्दिषिष्यावहि
अचिक्लन्दिषिष्यामहि