क्रोधक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रोधकः
क्रोधकौ
क्रोधकाः
सम्बोधन
क्रोधक
क्रोधकौ
क्रोधकाः
द्वितीया
क्रोधकम्
क्रोधकौ
क्रोधकान्
तृतीया
क्रोधकेन
क्रोधकाभ्याम्
क्रोधकैः
चतुर्थी
क्रोधकाय
क्रोधकाभ्याम्
क्रोधकेभ्यः
पञ्चमी
क्रोधकात् / क्रोधकाद्
क्रोधकाभ्याम्
क्रोधकेभ्यः
षष्ठी
क्रोधकस्य
क्रोधकयोः
क्रोधकानाम्
सप्तमी
क्रोधके
क्रोधकयोः
क्रोधकेषु
 
एक
द्वि
बहु
प्रथमा
क्रोधकः
क्रोधकौ
क्रोधकाः
सम्बोधन
क्रोधक
क्रोधकौ
क्रोधकाः
द्वितीया
क्रोधकम्
क्रोधकौ
क्रोधकान्
तृतीया
क्रोधकेन
क्रोधकाभ्याम्
क्रोधकैः
चतुर्थी
क्रोधकाय
क्रोधकाभ्याम्
क्रोधकेभ्यः
पञ्चमी
क्रोधकात् / क्रोधकाद्
क्रोधकाभ्याम्
क्रोधकेभ्यः
षष्ठी
क्रोधकस्य
क्रोधकयोः
क्रोधकानाम्
सप्तमी
क्रोधके
क्रोधकयोः
क्रोधकेषु


अन्याः