क्रोड्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रोड्यः
क्रोड्यौ
क्रोड्याः
सम्बोधन
क्रोड्य
क्रोड्यौ
क्रोड्याः
द्वितीया
क्रोड्यम्
क्रोड्यौ
क्रोड्यान्
तृतीया
क्रोड्येन
क्रोड्याभ्याम्
क्रोड्यैः
चतुर्थी
क्रोड्याय
क्रोड्याभ्याम्
क्रोड्येभ्यः
पञ्चमी
क्रोड्यात् / क्रोड्याद्
क्रोड्याभ्याम्
क्रोड्येभ्यः
षष्ठी
क्रोड्यस्य
क्रोड्ययोः
क्रोड्यानाम्
सप्तमी
क्रोड्ये
क्रोड्ययोः
क्रोड्येषु
 
एक
द्वि
बहु
प्रथमा
क्रोड्यः
क्रोड्यौ
क्रोड्याः
सम्बोधन
क्रोड्य
क्रोड्यौ
क्रोड्याः
द्वितीया
क्रोड्यम्
क्रोड्यौ
क्रोड्यान्
तृतीया
क्रोड्येन
क्रोड्याभ्याम्
क्रोड्यैः
चतुर्थी
क्रोड्याय
क्रोड्याभ्याम्
क्रोड्येभ्यः
पञ्चमी
क्रोड्यात् / क्रोड्याद्
क्रोड्याभ्याम्
क्रोड्येभ्यः
षष्ठी
क्रोड्यस्य
क्रोड्ययोः
क्रोड्यानाम्
सप्तमी
क्रोड्ये
क्रोड्ययोः
क्रोड्येषु


अन्याः