क्रुष्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रुष्टः
क्रुष्टौ
क्रुष्टाः
सम्बोधन
क्रुष्ट
क्रुष्टौ
क्रुष्टाः
द्वितीया
क्रुष्टम्
क्रुष्टौ
क्रुष्टान्
तृतीया
क्रुष्टेन
क्रुष्टाभ्याम्
क्रुष्टैः
चतुर्थी
क्रुष्टाय
क्रुष्टाभ्याम्
क्रुष्टेभ्यः
पञ्चमी
क्रुष्टात् / क्रुष्टाद्
क्रुष्टाभ्याम्
क्रुष्टेभ्यः
षष्ठी
क्रुष्टस्य
क्रुष्टयोः
क्रुष्टानाम्
सप्तमी
क्रुष्टे
क्रुष्टयोः
क्रुष्टेषु
 
एक
द्वि
बहु
प्रथमा
क्रुष्टः
क्रुष्टौ
क्रुष्टाः
सम्बोधन
क्रुष्ट
क्रुष्टौ
क्रुष्टाः
द्वितीया
क्रुष्टम्
क्रुष्टौ
क्रुष्टान्
तृतीया
क्रुष्टेन
क्रुष्टाभ्याम्
क्रुष्टैः
चतुर्थी
क्रुष्टाय
क्रुष्टाभ्याम्
क्रुष्टेभ्यः
पञ्चमी
क्रुष्टात् / क्रुष्टाद्
क्रुष्टाभ्याम्
क्रुष्टेभ्यः
षष्ठी
क्रुष्टस्य
क्रुष्टयोः
क्रुष्टानाम्
सप्तमी
क्रुष्टे
क्रुष्टयोः
क्रुष्टेषु


अन्याः