क्रुञ्चा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रुञ्चा
क्रुञ्चे
क्रुञ्चाः
सम्बोधन
क्रुञ्चे
क्रुञ्चे
क्रुञ्चाः
द्वितीया
क्रुञ्चाम्
क्रुञ्चे
क्रुञ्चाः
तृतीया
क्रुञ्चया
क्रुञ्चाभ्याम्
क्रुञ्चाभिः
चतुर्थी
क्रुञ्चायै
क्रुञ्चाभ्याम्
क्रुञ्चाभ्यः
पञ्चमी
क्रुञ्चायाः
क्रुञ्चाभ्याम्
क्रुञ्चाभ्यः
षष्ठी
क्रुञ्चायाः
क्रुञ्चयोः
क्रुञ्चानाम्
सप्तमी
क्रुञ्चायाम्
क्रुञ्चयोः
क्रुञ्चासु
 
एक
द्वि
बहु
प्रथमा
क्रुञ्चा
क्रुञ्चे
क्रुञ्चाः
सम्बोधन
क्रुञ्चे
क्रुञ्चे
क्रुञ्चाः
द्वितीया
क्रुञ्चाम्
क्रुञ्चे
क्रुञ्चाः
तृतीया
क्रुञ्चया
क्रुञ्चाभ्याम्
क्रुञ्चाभिः
चतुर्थी
क्रुञ्चायै
क्रुञ्चाभ्याम्
क्रुञ्चाभ्यः
पञ्चमी
क्रुञ्चायाः
क्रुञ्चाभ्याम्
क्रुञ्चाभ्यः
षष्ठी
क्रुञ्चायाः
क्रुञ्चयोः
क्रुञ्चानाम्
सप्तमी
क्रुञ्चायाम्
क्रुञ्चयोः
क्रुञ्चासु


अन्याः