क्रान्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रान्तः
क्रान्तौ
क्रान्ताः
सम्बोधन
क्रान्त
क्रान्तौ
क्रान्ताः
द्वितीया
क्रान्तम्
क्रान्तौ
क्रान्तान्
तृतीया
क्रान्तेन
क्रान्ताभ्याम्
क्रान्तैः
चतुर्थी
क्रान्ताय
क्रान्ताभ्याम्
क्रान्तेभ्यः
पञ्चमी
क्रान्तात् / क्रान्ताद्
क्रान्ताभ्याम्
क्रान्तेभ्यः
षष्ठी
क्रान्तस्य
क्रान्तयोः
क्रान्तानाम्
सप्तमी
क्रान्ते
क्रान्तयोः
क्रान्तेषु
 
एक
द्वि
बहु
प्रथमा
क्रान्तः
क्रान्तौ
क्रान्ताः
सम्बोधन
क्रान्त
क्रान्तौ
क्रान्ताः
द्वितीया
क्रान्तम्
क्रान्तौ
क्रान्तान्
तृतीया
क्रान्तेन
क्रान्ताभ्याम्
क्रान्तैः
चतुर्थी
क्रान्ताय
क्रान्ताभ्याम्
क्रान्तेभ्यः
पञ्चमी
क्रान्तात् / क्रान्ताद्
क्रान्ताभ्याम्
क्रान्तेभ्यः
षष्ठी
क्रान्तस्य
क्रान्तयोः
क्रान्तानाम्
सप्तमी
क्रान्ते
क्रान्तयोः
क्रान्तेषु


अन्याः