क्रम्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रम्यः
क्रम्यौ
क्रम्याः
सम्बोधन
क्रम्य
क्रम्यौ
क्रम्याः
द्वितीया
क्रम्यम्
क्रम्यौ
क्रम्यान्
तृतीया
क्रम्येण
क्रम्याभ्याम्
क्रम्यैः
चतुर्थी
क्रम्याय
क्रम्याभ्याम्
क्रम्येभ्यः
पञ्चमी
क्रम्यात् / क्रम्याद्
क्रम्याभ्याम्
क्रम्येभ्यः
षष्ठी
क्रम्यस्य
क्रम्ययोः
क्रम्याणाम्
सप्तमी
क्रम्ये
क्रम्ययोः
क्रम्येषु
 
एक
द्वि
बहु
प्रथमा
क्रम्यः
क्रम्यौ
क्रम्याः
सम्बोधन
क्रम्य
क्रम्यौ
क्रम्याः
द्वितीया
क्रम्यम्
क्रम्यौ
क्रम्यान्
तृतीया
क्रम्येण
क्रम्याभ्याम्
क्रम्यैः
चतुर्थी
क्रम्याय
क्रम्याभ्याम्
क्रम्येभ्यः
पञ्चमी
क्रम्यात् / क्रम्याद्
क्रम्याभ्याम्
क्रम्येभ्यः
षष्ठी
क्रम्यस्य
क्रम्ययोः
क्रम्याणाम्
सप्तमी
क्रम्ये
क्रम्ययोः
क्रम्येषु


अन्याः