क्रन्द् + णिच्+सन् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिष्यते
चिक्रन्दयिष्येते
चिक्रन्दयिष्यन्ते
मध्यम
चिक्रन्दयिष्यसे
चिक्रन्दयिष्येथे
चिक्रन्दयिष्यध्वे
उत्तम
चिक्रन्दयिष्ये
चिक्रन्दयिष्यावहे
चिक्रन्दयिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषाञ्चक्रे / चिक्रन्दयिषांचक्रे / चिक्रन्दयिषाम्बभूवे / चिक्रन्दयिषांबभूवे / चिक्रन्दयिषामाहे
चिक्रन्दयिषाञ्चक्राते / चिक्रन्दयिषांचक्राते / चिक्रन्दयिषाम्बभूवाते / चिक्रन्दयिषांबभूवाते / चिक्रन्दयिषामासाते
चिक्रन्दयिषाञ्चक्रिरे / चिक्रन्दयिषांचक्रिरे / चिक्रन्दयिषाम्बभूविरे / चिक्रन्दयिषांबभूविरे / चिक्रन्दयिषामासिरे
मध्यम
चिक्रन्दयिषाञ्चकृषे / चिक्रन्दयिषांचकृषे / चिक्रन्दयिषाम्बभूविषे / चिक्रन्दयिषांबभूविषे / चिक्रन्दयिषामासिषे
चिक्रन्दयिषाञ्चक्राथे / चिक्रन्दयिषांचक्राथे / चिक्रन्दयिषाम्बभूवाथे / चिक्रन्दयिषांबभूवाथे / चिक्रन्दयिषामासाथे
चिक्रन्दयिषाञ्चकृढ्वे / चिक्रन्दयिषांचकृढ्वे / चिक्रन्दयिषाम्बभूविध्वे / चिक्रन्दयिषांबभूविध्वे / चिक्रन्दयिषाम्बभूविढ्वे / चिक्रन्दयिषांबभूविढ्वे / चिक्रन्दयिषामासिध्वे
उत्तम
चिक्रन्दयिषाञ्चक्रे / चिक्रन्दयिषांचक्रे / चिक्रन्दयिषाम्बभूवे / चिक्रन्दयिषांबभूवे / चिक्रन्दयिषामाहे
चिक्रन्दयिषाञ्चकृवहे / चिक्रन्दयिषांचकृवहे / चिक्रन्दयिषाम्बभूविवहे / चिक्रन्दयिषांबभूविवहे / चिक्रन्दयिषामासिवहे
चिक्रन्दयिषाञ्चकृमहे / चिक्रन्दयिषांचकृमहे / चिक्रन्दयिषाम्बभूविमहे / चिक्रन्दयिषांबभूविमहे / चिक्रन्दयिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषिता
चिक्रन्दयिषितारौ
चिक्रन्दयिषितारः
मध्यम
चिक्रन्दयिषितासे
चिक्रन्दयिषितासाथे
चिक्रन्दयिषिताध्वे
उत्तम
चिक्रन्दयिषिताहे
चिक्रन्दयिषितास्वहे
चिक्रन्दयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषिष्यते
चिक्रन्दयिषिष्येते
चिक्रन्दयिषिष्यन्ते
मध्यम
चिक्रन्दयिषिष्यसे
चिक्रन्दयिषिष्येथे
चिक्रन्दयिषिष्यध्वे
उत्तम
चिक्रन्दयिषिष्ये
चिक्रन्दयिषिष्यावहे
चिक्रन्दयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिष्यताम्
चिक्रन्दयिष्येताम्
चिक्रन्दयिष्यन्ताम्
मध्यम
चिक्रन्दयिष्यस्व
चिक्रन्दयिष्येथाम्
चिक्रन्दयिष्यध्वम्
उत्तम
चिक्रन्दयिष्यै
चिक्रन्दयिष्यावहै
चिक्रन्दयिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिक्रन्दयिष्यत
अचिक्रन्दयिष्येताम्
अचिक्रन्दयिष्यन्त
मध्यम
अचिक्रन्दयिष्यथाः
अचिक्रन्दयिष्येथाम्
अचिक्रन्दयिष्यध्वम्
उत्तम
अचिक्रन्दयिष्ये
अचिक्रन्दयिष्यावहि
अचिक्रन्दयिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिष्येत
चिक्रन्दयिष्येयाताम्
चिक्रन्दयिष्येरन्
मध्यम
चिक्रन्दयिष्येथाः
चिक्रन्दयिष्येयाथाम्
चिक्रन्दयिष्येध्वम्
उत्तम
चिक्रन्दयिष्येय
चिक्रन्दयिष्येवहि
चिक्रन्दयिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषिषीष्ट
चिक्रन्दयिषिषीयास्ताम्
चिक्रन्दयिषिषीरन्
मध्यम
चिक्रन्दयिषिषीष्ठाः
चिक्रन्दयिषिषीयास्थाम्
चिक्रन्दयिषिषीध्वम्
उत्तम
चिक्रन्दयिषिषीय
चिक्रन्दयिषिषीवहि
चिक्रन्दयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिक्रन्दयिषि
अचिक्रन्दयिषिषाताम्
अचिक्रन्दयिषिषत
मध्यम
अचिक्रन्दयिषिष्ठाः
अचिक्रन्दयिषिषाथाम्
अचिक्रन्दयिषिढ्वम्
उत्तम
अचिक्रन्दयिषिषि
अचिक्रन्दयिषिष्वहि
अचिक्रन्दयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिक्रन्दयिषिष्यत
अचिक्रन्दयिषिष्येताम्
अचिक्रन्दयिषिष्यन्त
मध्यम
अचिक्रन्दयिषिष्यथाः
अचिक्रन्दयिषिष्येथाम्
अचिक्रन्दयिषिष्यध्वम्
उत्तम
अचिक्रन्दयिषिष्ये
अचिक्रन्दयिषिष्यावहि
अचिक्रन्दयिषिष्यामहि